________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका॥
109
आ वो राजा तद्वोवर्ग' इति । एकस्यैव हि मंत्रस्य वेदभेदेन देवताभेदो दृश्यते । यथा। गावश्श्रिद्धा समन्यव इति बचानां मारुती सैव सामवेदविदां गोदेवत्या गवां तृणमुष्टिदानदर्शनात् ॥
है. राक्षोनं । रक्षोत्यग्नेर्गुणः । देवताणि पपूर्वहनियलोपः। हो हंतेरिति कुत्वं धकारः। आदिवृद्धिः ॥२०॥ ५. वैश्वानर इत्यग्नेर्गुणः । वैश्वानरोऽग्निः ॥ १०. पदपंक्तिच्छंदकं । पंचमी महापदपंक्तिः। संपोष्णिक । चतुथीं षष्ठी सप्तमी वेति विकल्पेनोष्णिहस्तिमः। सप्तम्यष्टम्योः पंक्तित्व उष्णिवे चानुक्तरूपत्वादवश्यं क्षेयत्वाच्च पाव्यवस्थामाह। सप्तम्या इत्यादि । सप्तम्या मुख्यौ प्रथमद्वितीयौ पादौ पंचाक्षरौ । तृतीयः सताक्षरः । चतुर्थो नवाक्षरः । अष्टम्याः प्रथमः पादः पंचाक्षरो द्वितीयश्चतुरक्षरस्तृतीयः समाधरचतुर्थ एकादशाक्षरः। तद्यथा । कृतं चिद्धि मा। सनेमि द्वेषः । अग्न इनोषि मात् । इत्या यजमानादूतावः ॥ शिवा नः सख्या । संतु भ्राता । अग्ने देवेषु युप्मे। सा नो नाभिः सदने सस्मिधन ॥ असति पाव्यवस्थावचने सप्तम्याः पदपंक्तित्वे पंचकाश्चत्वारः पश्चैकश्चतुर्थ1 इति पादव्यवस्था स्यात् । अस्या एवोष्णिक्नेऽष्टको दशाधर इति स्याद विराडुष्णिगिति13 कृत्वा । अष्टम्यास्तूष्णिक्वादष्टको द्वादशक इति स्यात् ॥
१३-१४. इदमुत्तरं च द्वे सूक्ते लिंगोक्तदेवते । खसामर्थ्यप्रतिपादितोषःप्रभृतिदेवत्यमेके वदति । अपरे तु सिद्धाग्निदेवत्यमेव ॥
१५. ऋषिवामदेवः। बोधद्यन्मा हरिभ्यामित्याभ्यामृग्भ्यां सहदेवस्य पुत्रकं सोमकं राजानमभ्यवदद पाशीर्भिरपूरयत् । पराभ्यामेष वां देवावश्विनेत्याभ्यामृग्भ्यामस्य सोमस्य राज्ञ श्रायुजीवनं शतसंवत्सरलक्षणमश्विनौ देवते प्रार्थयांचके । सोमको हि राजा वामदेवस्य याज्यवादिनातिबंधु:1। सोमकस्य राजत्वं ब्राह्मणे" स्पष्टमीरितं । एतमु हैव प्रोचतुः पर्वतनारदो सोमकायेत्यादिना सर्वे हैव
1 Sâmavidh. Br. I, iv, 16. ?W 1 here adds in the text, and I 2 on the margin, the following quotation, which is evidently corrupt, and to which I have been unable to find any clue either in the Brahmanas of the Sama-veda or elsewhere : एतदभिप्रायं च पुराणवचनं । मंत्रा ऊचुः सुरा यूयं (सुरापितं I 2) तमोऽपहर चेतसः (पहरेत स: WI)। येनाध्वरस्य राजानं न ये सध्वे महेश्वरं (I)॥ इति। 123 देवता । भेदेन WI. 4 Rigv. VIII, 20, 21. सैव omitted in WI. सामविदां WI; Sama-v. I,v, I, 2,63B cp. Samavidh. Br. III, ii, 6. WI; तृणमग्नि PI, P2, I2, I 4. Cp. Pan. VI, iv, 135. Ibid. VII, in, 54. 10 चानूक्त°WI; चानुरूपत्वाद°I4; वानुक्त PI; चानुरुक्क P2. Il WI; °श्यज्ञे PI, I 4; °श्याग्ने° P2. 12 Introd. 54, 2. 13 Cp. ibid. 55, I. 14 Ibid. IB Vers. 6 and 7. 16 WI; °नातिस्तिक्यबं० PI; नास्तिक्यं बं. P23 °नातितरां बधु:14.
17 °णेन PI. 18 Ait. Br. VII, xxxiv, 9.
For Private And Personal Use Only