________________
Shri Mahavir Jain Aradhana Kendra
102
www.kobatirth.org
॥ वेदार्थदीपिका ॥
देवेन सार्धं सुरसिद्धसंधैः स्त्रीणां गणैश्राप्यभिपूज्यमाना 2 ॥१२॥ गर्भस्य मातुश्च तदा नादं शुश्राव चाकाशगता यदृच्छया । सुरांगनानामवलोक्य वृंदं कृपापरा साथ हरं ययाचे ॥ १३ ॥ वज्रेण भिन्नानि तु यानि देवखंडानि गर्भस्य तनूनि चापि । सप्तात्मके समकभेदने न बहूनि खंडानि बहूनि संति ॥ १४ ॥ एकैकमेषां लभतां शरीरं मदर्थमेतत्क्रियतां महेश । स्युश्चैव सर्वे तरुणाः सदैव खलंकृतास्तव पुत्रा भवंतु ॥१५॥ मा रोद वादान्मृतियोगतो वाख्याताश्च लोके मरुतश्च नाना । सख्यं च तैरस्तु सुरेश्वरस्य सुरेरतुल्यं नियतं ' महेश ॥ १६ ॥
ज्येष्ठता नापि कनिष्ठतैषां वेषो वयचैव समानमेषां " । घृणत्वं व्यक्तमेवं तव स्यान्मयि प्रीतिचातुला वै महेश ॥१७॥ पादादिकेशांतमलंकृताश्च भवत्वेते सर्वमेतन्ममास्तु । तथेति देवः प्रतिपन्नवाक्यो देव्या यथोक्तं प्रचकार सर्व ॥ १८ ॥ इत्यं तु सिद्धं मरुतां पितृत्वं जगद्गुरोर्देवदेवस्य शंभो: । अथापरे वर्णयतीतिहासं यथा रुद्रो मरुतां वै पितासीत् ॥ १९ ॥ इमां हि' गोरूपधरां तु' पृश्निं वृपोऽथ भूत्वा रमयन्महेशः । अजीजनन्मरुतः पृश्चिपुत्रा रुद्रस्य पुत्रा अपि ते बभूवुः ॥ २० ॥ रौद्रेषु 10 सूक्तेष्वथ मारुतेषु कथाद्वयं श्रूयते तत्र तत्र ॥ ३५. अपोनप्रियं । अपोनपांनमृभ्यां घः । छ च पाच्छन्दस्यापोनतृभावः प्रत्ययसंनियोगेन हि निपात्यते ॥
३६. इदमादिडे सूक्ते ऋतुदेवत्ये जगतीछंदस्के च । ऋतुदेवताः सर्व त्रेत्युक्तेरिंद्रादिमित्रावरुणांताः पद् प्रत्यृचं देवताः ॥१५॥
तु — तु the rest. 1, 15.
Acharya Shri Kailassagarsuri Gyanmandir
३१. ऋतव्यं । तत्र द्रविणोदसश्चतस्रः । अश्विनोः पंचमी । अग्नेः षष्ठी। इंद्रावर न्यं तद्वादशकस्य प्रतिसूक्तमृतव्यत्वप्राप्तौ सत्यां सामर्थ्याद्वयोः सूत्रयोर्द्वादशस्वृक्षु निवेशः । ऐंद्रीयादिदेवताशब्दानामृगन्वयित्वदर्शनात् । अर्धर्चपादान्वयश्च दुर्घटः । तथा च सूत्रकारोऽपि । ऋऋतुयाजेषु द्वादशेति सूत्रयति । तुभ्यं हिन्वानो वसिष्ठ गा अप इति द्वादशेति ॥
। अपांनपाद्देवत्यं । वरुणवाचिनोऽपान
1 W1;
स्त्रीगणैश्च the rest. 20 सेव्यमाना W 1. 3 MSS.; hypermetric by one syllable (identical in scansion with the last pâda of ver. 7 in the var. lect. of W 1). 4 रूपाणि P1, P2, I 2. 6 W1; महेश्वरस्य सुरेव तुल्यं मरुतां the rest. 6 वेषे वयस्येव I 4. समानतैषां P1. 8 W 1; युक्तम् the rest.
9 fz-fz W1;
12 Sûtra on
11 Pán. IV, ii, 27-8.
10
रौद्रेयसूक्तेध्व° W1.
13 Asv. Sr.-sutra, VIII, i, 8.
For Private And Personal Use Only