________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका॥
103 ४०. सोमपौष्णं । देवताद्वंद्वादुभयपदवृद्धौ प्राप्तायां पूर्वपदवृद्धभावश्चांदसः । अंत्योऽर्धर्चः सोमापूष्णोरदितेश्च ॥
४१. एकविंशतिः । उक्ला देवताः प्रउगेण । वायुरिंद्रवायू मित्रावरुणावश्विनाविंद्रो विश्वे देवाः सरस्वतीति प्रउगदेवताः सप्त क्रमेण देवता भवंतीत्यर्थः । तत्राद्यदेवतायास्तृचभावांपवादमाह । आये तु तृचे द्रवायवीति । तुशब्दो विशेषार्थः। आद्ये तृचे वायुदेवत्ये प्राप्नेऽयं विशेषः । आदितो वे वायुदेवाये । तृतीयद्रवायवी। मित्रावरुणादिसरखत्यंता: पंच देवता अयं वां मित्रावरुणेत्यादिपंचतचभाज एव । इत्यष्टादश गताः । त्यस्तचो द्यावापथिवीदेवत्यो हविर्धानाख्य एकदेवत्यो वा। प्रेतां यज्ञस्य शंभुवेत्यादि ब्राह्मणे सूत्रे चोभयत्र विनियोगो दृश्यते । प्रेतां यज्ञस्य शंभुवेति द्यावापृथिवीयमिति प्रेतां यज्ञस्यति तृचं द्यावापृथिवीयमन्वाह । तदाहुर्यद्धविधानाभ्यामित्यादि च । अभि त्वा देव सवितः प्रेतां यज्ञस्य शंभुवाऽयं देवाय जन्मन' इति तृचा1 इति द्यावापृथिव्याः। युजे वां ब्रह्म पूर्ये नमोभिः1 प्रेतां यज्ञस्य शंभुवा यमे इव यतमाने यदैतमिति हविधीनयोरिति । अत्र तृतीयः पादोऽग्निं च हव्यवाहनमित्यग्निदेवत्यो वा । तत्रांवितमे नदीतम इति सारखते तृचे षष्ठे छंदोविशेषमाह । आदितोऽनुष्टुभौ तृतीया बृहती चेत्यर्थः ॥ नन्वेवं कमान व्याख्यायते। आद्यो दृचो वायव्यः । तृतीयाद्याश्चतस्र इंद्रवायुदेवत्याः । अथ मित्रावरुणावश्विनाविंद्रो विश्वे देवा इति चतस्रो देवतास्तृचभानः । सप्तमतृवस्य देवतांतरदृष्टत्वात्सरखतीति निवर्ततामिति । उच्यते । वायो ये ते सहस्रिण इति प्रउर्मिति. ब्राह्मणं व्याचदाणेन सूत्रकारणेद्रवाय्वोरेकर्चत्वस्य सारखततृचसंभवस्य चात्र दर्शित्वात् तथा हि सूत्र्यते । वायो ये ते सहस्रिण इति द्वे तीव्राः सोमास आ गहीत्येकोभा देवा दिविस्पैशेति । शुक्रस्याद्य गवाशिर इत्येकाऽयं वां मित्रावरुणेति पंच तृचा गार्समदं प्रउगमित्येतदायक्षात इत्येष हि तृचभाग्भ्यः समभ्यः प्रउगदेवताभ्यस्तृचं प्रयच्छन्नयं वां मित्रावरुणेति पंच तुचा इति मित्रावरुणादिसरस्वत्यंतेभ्यश्चत अष्टादश्यंतान पंच तुचान्दत्त्वेवात्मैकीय हि वायवे लबैक भ्यां द्वाभ्यामिंद्रवायुभ्यां च तीवा इति वायव्यामुभेत्येंद्रवायव्यौ । च यथाक्रमं ददाति । मंत्रे लिंग23 चेत्येवमनुस्तृतं भवति ॥
1 This comment in Wr only. See satra on I, 3. तृचत्वोक्ताव WI. 4 Ver. 4. B Ver. I9. Ait. Br.V, xvii, 9. Ibid. I, xxix, 3-4. Rigv. I, 24, 3. I, 20, I. 10 Asv. Sr.-sutra, VIII, ix,s. 11 Rigv.x, 13, I. 12x, 13, 2. 13 Asv. Sr.-shtra, IV, ix, 4. 14 Ver. 16. 1 WI; सप्तमस्तुचः यद्देवतांतरावष्टव्यत्वात् सरस्वती निवर्ततामिति PI, P2, I 2. 16 Ait. Br. IV, xxxi, 6. 17 There is a lacuna in Wr between उच्यते and वायो. 18 Rigv. I, 23, I. 19 Ibid. ver. 3. 20 Asv. Sr.-shtra, VII, vi, 2-3. 2l WI; °सरस्वत्यंता: PI, P2, I 2, I 4, all of which omit the rest of the comm. on this hymn. 22 W I, which is corrupt in this passage, reads : तृचां दत्वा इव आत्सा एकभावे हि वायवै तब्बैक भ्यां वार्येमिंद्रवायुभ्यां च तीव्रा इति वायव्याटुभयत्यद्रवायव्यौ (sic). 23 लिंगे WI.
For Private And Personal Use Only