________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ION
॥ वेदार्थदीपिका ॥ ण्यंतरानुकरणं । वे द्वे राकासिनीवाल्योः। ऋचाविति शेपः। चतुर्थीपंचम्यौ राकास्तुतिः। षष्ठीसप्तम्यौ सिनीवाल्पाः स्तुतिः । अंत्या गुंग्वादिषड्देवत्या॥ ३३. अनादिमोक्षांतफलप्रसिझै तुष्टो मुनि[समदाभिधानः।
त्रिष्टुपछंदःपंचदशर्चकेन भिपतमं रुद्रमस्तौन्महात्मा ॥१॥ आतेपितीयं यदि रुद्रसूक्तं मरुद्गणः कीर्यते द्विः किमत्र । त्रयोदश्यामाद्यमंत्रे च रुद्रः सर्वत्र वा मारुते स्तूयते किं ॥२॥ निपातभाजो मरुतो न चात्र प्रायेणेंद्रे मरुतः सूत्रदृष्टेः । नैतद रुद्रो मरुतां यत्पितासीनिपातभाजो मरुतस्ततोऽत्र ॥३॥ निपातभाङ् मारुते न तु रुद्रः प्रायेणेंद्रेत्यादि सूत्रं च तत्र । इंद्रेण सख्यातिशयादनुक्तं तेषां च तस्यापि च सख्यमेतत् ॥४॥ हनिष्यंत वृत्रमन्ये पुरेंद्रं हित्वा जहुर्मरुतोऽवर्धयस्तं । प्रायेणेंद्रेत्यादिसूत्रेऽपि वाच्यं रौद्रे चेति खलु किं तत्र नोक्तं ॥५॥ प्रायग्रहो बहुलाथै यतोऽत्र तस्मादेंद्रे बहुशो योग एपां। भनेंद्रेषु त्वल्पशो योग एपामित्येषोऽर्थो वेदितव्यो हि तत्र ॥६॥ कथं ह्यभून्महतां वै पितृत्वं जगद्गुरोदेवदेवस्य शंभोः । यथा रुद्रो मरुतां वै पितासीतयेतिहासः प्रतिदय तेऽत्र ॥७॥ शतक्रतोरसुगरेर्वधार्थ दितिस्तु गर्भ लभते स्म भर्तुः । शुश्रूपमाणः किल तामचंद्रो मायाविदामग्रणी रंभदशीं ॥४॥ प्रकीर्णकेशी च दिति प्रसुप्तामालक्ष्य बनी ह्मणुमात्ररूपः । प्रविश्य कुझिं प्रबिभेद गर्भ मा रोद रोदेति वदंस्तु गर्भ ॥९॥ भित्या गर्भ निर्गते वै महेंद्रे प्रबुध्या सा रोदिति स्मार्तरूपा। अत्रांतरे त्वंतरिक्षे तदासीजगजनित्री झखिलेशपत्नी ॥१०॥ वृषंद्रमारुह्य गिरींद्रपुत्री सुरेंद्रवंदैरभिवंद्यमाना। नद्याहृतः पंकजकुंडलायेहारेण संभूपितसर्वदेहा ॥११॥ संसारवृक्षस्य कुठारकेण शशांकचूडामणिमंडितेन ।
__1 WI, PI; त] P2, I 2; पितरिकं 14. * PI, WI, I4; अन्यैः P2, I4. सुरेंद्र WI. 4 WI, I4; हित्या P1; हत्वा P2, I2. WI, P1; वर्धयंस्ते P2, I 2 ; वृद्धयस्ते 14. 614; रुद्रे चेति PI; रुद्रं चेति P2; रौद्रे वै खलु WI. 'प्रतिदयतेऽधुना W1; प्रदयतेऽधुना (--); प्रदयते only, PI, P2, I 2. P2, 12, 14; केशीरुदिति W1; केशी रुदिति PI. WI; अवेक्ष्य P1; मेवेक्ष्य 143 मेवैक्ष्य P2, I2. 10 W 13 बुद्धा the rest. 11 भूज° WI.
For Private And Personal Use Only