________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
100
॥ वेदार्पदीपिका ॥ १. मंडलादिष्वाग्नेयमैंद्रादित्या श्रुधीहवीयादग्निर्देवता ॥ ३. आप्रमिति वचनात्सनराशंसं तनूनपाद्वर्जितमिदं । एकादशकानि तु नाराशंसान्याप्रशदोक्लान्यतनूनपांतीति झुक्कं । सप्तमी जगती । शिष्टास्त्रिष्टुभः ॥ ४. सोमाहुतिर्भार्गवो भृगुवंश्य इदमादीनि चत्वारि सूक्तानि ददर्श ॥
११. सैका विंशतिः। रेंद्रमित्याग्नेयनिवृत्त्यर्थ । विराट्स्थानाछंदस्कं । अंत्यैकादशी त्रिष्टुप् । ऋते विना।
उसेरम् व्याययाच्छंदोवद्भावाच्छंद एव च ।
अन्यारादित्यूतेयोगे' पंचमी सूयते खलु ॥ २०. स नो युवेंद्र इत्येपा विराडूपा ॥
२२. अष्ट्यादि । अष्टिरादिः प्रथमा यस्मिंस्तत् । अतिशाचरं । अतिशयरीछंदस्कं । उत्तरपदवृद्धिरणि छांदसी। चतुर्थ्यष्टिरतिशक्करी वा । व्यूहनाष्टित्वं । श्रुतिदर्शनाद्विकल्पः ॥ ___२३. ब्राह्मणस्पत्यं ह । इदमादीनि चत्वारि सूक्तानि ब्रह्मणस्पतिदेवत्यानि । तत्र बृहस्पते देवनिदा इत्यादि दृष्टबृहस्पतिशब्दाबृहस्पतिदेवत्याः ॥१४॥
२४. अंत्या त्रिष्टुब् द्वादशी च त्रिष्टुप् । मा द्वादशोंद्रदेवाया ब्रह्मणस्पतिदेवत्या च ॥
२७. गृत्समदः कूर्मों नामेदमादिपु त्रिपु वाशब्देन गृत्समदेन सह विकल्प्यते । अयं तु वाविशिष्टत्वादन्नरत्रानुवर्तित नष्टः । गत्समद इष्ट एव11 ॥
३०. पष्ठोंद्रासोमदेवत्या । देवताद्वंद्वे चेत्याना । उभयपदवृद्धिः । सरस्वति त्वमस्मानिति सरस्वतिदेवत्योऽर्धर्चः । यो नः सनुत्य इत्येषा बृहस्पतिस्तवः । तं वः शमित्येषा मारुती॥ __३२. द्यावापृथिव्यैका । आद्या द्यावापृथिवीदेवत्या। तत्रैकशब्दः प्रथमपर्यायः । एकेऽल्पप्राणा एको गोत्र" इति यया । यथा य एक इवव्यश्चर्पणीनामिति । द्वे द्वितीयातृतीये इंद्रदेवत्ये त्वष्टुदेवत्ये वा । ततः सिद्धेऽप्येका द्वे इति पदद्वयं द्वंद्वशंकानिवृत्यर्थ । तदन्यतरेण सिद्धं चेदनुक्रम
____1 Introd. 512, 12. Rigv. II, II. See satra on I, I3. 4 Paribhasha to I, 13. 12, P2; पष्ठीप्रभृति षड् जगत्यः । आदौ पंच त्रिष्टुभः PI, I 4, W1; a marg. note by the same hand in W I says : षष्ठ्यादि जगत्यौ इति केचित सुपाठः । सप्तमी जगतीत्यन्ये । पठ्यादि जगत्य इति तु चिंत्यः । ep. Aufrecht, note on this hymn in his Index. " WI; वा the rest.
WI; अन्यारादितरते इति PI, P2, I 2, I4; ep. Pin. II iii, 29. पंचमी सूच्यते omitted in all but WI. The words स नो विराडूपा are omitted in the text and there is no comm. in PI, P2, I 2; no comm. in I 4. 10 Ver. 8. 11 P2 reads उपांत्या दुःस्वप्ननाशिनी in the text, but has no comment, nor have P I, I4; यो मे राजनिति दुःखननाशिनी 13.
12 Pan.VI, iii, 26. 13 Ver. 8a. 14 Ver. 9. 15 Ver. II. 16 Cp. Schol. on Pan. I, i, 9. 17 Pan. IV, i, 93. 18 nigv. VI, 22, I.
For Private And Personal Use Only