________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका॥
99 भाद्या स्कंधोग्रीवी । द्वितीयो द्वादशक इतरे त्रयोऽष्टकाः । तदुरिति व्यूहेन रेफेण तृतीयस्याटाक्षारत्वं॥
१७९. जायापत्योः । जायायाः पत्युश्च । क्योः । लोपामुद्राया अगस्यस्य च । संवादमाचं दृचद्वयं संपनरतिप्रयोजनं । अंतेवासी । अगस्यशियो ब्रह्मचारी श्रुत्वांत्यं हृचमपश्यत् । ततश्चाद्यो हृचोज्गस्यभार्याया लोपामुद्रायाः । द्वितीयोऽगस्त्यस्य । तृतीयो ब्रह्मचारिणः । रतिर्देवता । सा हि षट्सूच्यते ॥ १t9. इदमादिढे सूक्ते गायत्रछंदस्के । श्राद्यानुष्टुगी ।
तृतीया पंचमी षष्ठी सप्तम्येकादशी तथा।
अनुष्टुभस्तु पंचैता बृहत्पत्यापि वा भवेत् ॥ भन्नस्तुतिः । अन्नमस्य देवतेत्यर्थः ॥ __१tt. सामीसूक्तस्य देवता अत्र ।
१९१. उपनिपदित्युक्ला । अमृणसौर्य । आपस्तृणानि सूर्यश्च देवताः कीर्तिताः । पाणसूर्यमिति प्राप्त उन्नरपदवृद्धिश्चांदसी । विपशंकावान् । शंका भयं । शंका वितर्कभययोरिति निघंटुः । विषभीतोऽगस्यः प्राब्रवीत् । उच्चैरुच्चारणं कृतवान् । विपदोपनिवृत्त्यर्थे । न केवलमदर्शदेव । दशम्याद्यास्तिस्रो महापंक्तयः । अथ त्रयोदशी महाबृहती। चत्वारोऽष्टका जागतश्च महाबृहतीत्युक्तं । इति पंचमो द्वादशकः । श्राद्यानां चतुणी पादानामष्टाक्षरत्वं व्यूहेन । शिष्टा द्वादशानुष्टुभः । चेत्ययेत्यर्थः ॥
॥ शर्चिनां मंडलं तु समाप्तं प्रथमं विति ॥ २. द्वितीयं मंडलं व्याख्यातुं तदुपर्जन्मविवक्षयेतिहासमाह । आंगिरसकुले शुनहोत्रपुत्रो भूत्वा यज्ञेऽसुरैर्गृहीतो मुक्तः । पश्चादिंद्रेणोक्नगृत्समदनामा भृगुकुले शौनकः शुनकपुत्रोऽभवत् स द्वितीयं मंडलमपश्यत् । शौनकेनापीदमुक्तमृप्यनुक्रमणे हि ।
त्वमग्ने तु10 गृत्समदः शौनको भृगुतां गतः । शौनहोत्रः प्रकृत्या तु स आंगिरस उच्यते ॥
व्याख्यातेयं कथा पूर्व शौनकाचार्यवर्णने" ॥ एतच्च सूत्रमगस्यापवादस्य गृत्समदस्मैवर्णित्वाय ॥
1Cp. comm. on Introd. 57, 3. 2 Cp. comm. on Introd. 57, 9. Cp. comm. on I, 142. 4 Cp. comm. on 1,50. 614; & the rest. W1; अमृण° the rest.
Not in Yaska's Nighantu. 8 See Introd. $ 9,9. इंदण मोचितः marg. corr. by the same hand in WI. 10 त्वमग्न इति PI, P2, I 2, I4; त्वमग्ने WI (no particle). II At the beginning of Shadg.'s Introd. quoted by M. M., A.S. L., pp. 230-9.
0
For Private And Personal Use Only