________________
Shri Mahavir Jain Aradhana Kendra
86
www.kobatirth.org
॥ वेदार्थदीपिका ॥
आर्पानुक्रमणे चोक्तं कस्य नूनं शुनःशेषः । आजीगर्तः ' कृत्रिमस्तु वैश्वामित्रो देवरातः ॥ २० ॥ इति कृत्रिमपुत्रत्वं देवरातत्वमेव च । अजीगर्तसुतत्वं च वैश्वामित्रत्वमेव च ॥ २१॥ शुनःशेषमहर्षेस्तु सम्यगत्र प्रवर्णितं ।
बंधक्षयकरी पाशमोचनीयं कथेरिता ॥ २२ ॥
२५. त्वमग्ने प्रथमो ंगिरा' इत्यतः प्राक् शुनःशेपार्षे वेदितव्यं ॥
२७. सप्तभिरूना विंशतिः । त्रयोदशेत्यर्थः । गायत्रे सूक्ते त्या त्रयोदशी देवी देवदेवत्या चंदसा त्रिष्टुप् । गायत्र इत्यनुवादः । त्रिष्टुवंतस्य सूक्तस्य शिष्टा जगत्य' इति जगतीत्व निवृत्तये । ननु । स विश्वान्देवांस्तुष्टाव नमो महयो नमो अर्भकेभ्य इत्येतयर्खेत " ब्राह्मणंदर्शनाद्वैश्वदेवीयं स्थान तु देवी । उच्यते । तत्र विश्व इति 10 सर्वशब्द इति पर्यायः । न तु विश्वेदेवगणोऽभिप्रेतः ॥ २. पडनुष्टुभ आदौ यस्य तत्सूकं घडनुष्टुवादि अत्र मध्यमस्यैडकारस्य ककारं बहूचा विदुः । मध्यमस्यढकारस्य 12 ऴहकारं 13 वै यथा खलु ।
ईके 11 मृळ 15 पुरोका इळा " साळ्हा निदर्शनं ॥
4
अन्यथा तु पडनुष्टुबादि स्यात् । अस्य सूक्तस्यानादेश इंद्रो देवता । यच्चिद्धि गृहेगृह इति द्वे 10 उलूखलदेवत्ये । उलूखलादणो ङीष्पौयणौ । परे मुसलदेवत्ये । चकारादुलूखल्यौ च । त्या प्रजापतेः प्रजानां पत्युर्हरिचंद्रस्य क्षत्रियस्य स्तुतिरधिषवणचर्मप्रशंसा वा । इयं सोमस्य चर्मणो वास्तुतिः । हरिश्चंद्रः प्रजापतिश्चैर्म सोमौ चेति बृहद्देवताविदः । तत्र हि ।
चर्माधिषवनीयं वा सोमं वांत्या प्रशंसति" ।
Acharya Shri Kailassagarsuri Gyanmandir
1 W1; the others insert स.
2 प्रवर्त्तितं P 1, P2, I 2.
5 Introd. §§ 12, 13.
9
Satra on I, 31. ● W 1; इत्यनुवर्त्तते the others. तयची omitted in W1. 8 Ait. Br. VII, xvi, 8. कल्पसूत्रे दर्शनात् I 4. श्वानिति हि W1. 11 मध्यमस्य WI; अंतर्ममध्यस्थ° P1, P 2, I 2, I 4. डकारस्य W1; अंतर्मध्यस्थ डकारस्य P 1, P2, I2; अंतर्मध्यडकारस्य I 4.
13 हकारं corr.
to लकारं W 1; लकारं P1; ककारं P2, I2; नकारं I 4. 14 W1; इडा I 4 ; इमे P1; 16W 1, I 4 ; मृड्डु P 1, P 2, I 2. 10 W 1; रहा P1, P2, I 2 ; omitted Cp. Rigy. Pr. 53. 18P 1, P2, I 2; विद्यात् W1; पळनुष्टुबादि न स्यात् I 4.
17
इम P2, I 2. in I 4. 19 Vers. 5-6. 200 पतिरिति corron margin to पतिवर्मसोमौ चेति W1; हरिचंद्रस्य प्रजापतेरिति P1; हरिश्चंद्रस्य प्रजापतिरिति P 2, 12; हरिचंद्रस्य प्रजापतित्वं वृ° 14.
21 MSS. of Bri. Dev., Adhyaya III, sloka 411 (M 1), 383 (M 2 and M 3).
For Private And Personal Use Only
30 नेयं W1.
" इत्ये
10 fa
12 मध्यमस्य