________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
85
मया कार्यमनेन त्वं कुरु तातेति चाब्रवीत् । वरुणोऽपि नृपेणोक्तः शुनःशेपपशुं ऋतुं ॥९॥ राजसूयं सोऽनुमेने तेनायष्ट च भूमिपः । जदांभिषेचनीयेऽह्नि शुनःशेपनियोजने ॥१०॥ भन्याभावाहोशतार्थी त्वनीग” युयोज तं । पुनर्विशसनं कर्तुं पिता जग्राह गोशतं ॥११॥ यूपे बद्धः शुनःशेपो जिघांसुं पितरं ततः। ऊचे तिष्ठाहमेवान्या उपधावामि देवताः ॥१२॥ सस्तोकादावग्निं च सवितार भगं च सः । वरुणं पुनरप्पग्निं विश्वान्देवानथो खलु ॥१३॥ इंद्रं च पूर्वव्यापारसंप्राप्तस्तुतिसुप्रियं । हिरण्मयरयस्यापि स्वस्मै दातारमेव च ॥१४॥ अश्विना उपसं चापि तृचाभ्यामंततस्तदा । प्रतिप्रीतियुतैर्देवैस्तै,पान्मोचितस्तदा ॥१५॥ ऋत्विग्गणै:10 प्रार्थितोऽसावंजःसवमकारयन् । गतरोगं हरिश्चंद्रं यत्र ग्रावेति 11 सूक्तत:12 ॥१६॥ अंजःसवो राजसूये प्रयोगः पश्विष्टिदौदिविहीन एकः । यतोजसाभिष्टवतेऽत्र सामा1 यच्चांजसा देवतास्तं भजते ॥१७॥ स पित्रा प्रार्थितस्पना तातं गायिसुतं गतः । पुत्रत्वेन गृहीतश्च विश्वामित्रेण धीमता ॥१॥ देवरात इति प्रोक्तो देवैर्दनो यतः स्वयं18 । दनपुत्रवियोगाद्वैश्वामित्रः स कृत्रिमः ॥१९॥
1 WI; °क्तं the rest. शुनःशेपं पशुं WI, PI, I4; °शेपं पशु P2, I 2. ऋतौ I 4. Slokas 10 and 11 are omitted in P1, P2, I 2, 14, and N, which also omits 9. 4 atfy Wr. हमव युप° WI; दृष्ट्वासिमहमेवान्या N. ' क्रमाद [ 2, I 2. तस्मै P2, 12, IA. उपसश्च WI. जपान्मो° PI, P2, I 2, 14. 10 143 °ण: प्रा० P1, P2, I 2; 9°W1. 11 Rigv. I, 28. 12 N quotes no further. 13 Wr omits. 14 W1; द्रव्यादि PI, P2, I23 °ष्टिरित्यादि 14. 15W1B भिष्टुतोत्र सोमो IA, PI; भिष्टुतोत्र सो P2, I2.
16 WI; तत: the others. 17 ख्यातो WI. 18 PI, IA; यतस्त्वयं WI; ततः खयं P2, I2.
19 WI; ofafruf t the rest.
For Private And Personal Use Only