________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
84
॥ वेदार्थदीपिका ॥ प्रथमं देवानामुपससारेति प्रजापतिदर्शनात्प्राजापत्येयं भवितुमर्हति कस्य नूनमिति न तु कायी। उच्यते । प्रजानां पतिरित्यर्थः । क एव तत्रायुक्तः । अथ द्वितीयाग्नेयी । अथ सावित्रस्तृचो गायत्रः । अभि त्वा देव सवितरिति तृचः सवितृदेवत्यो गायत्रीछंदस्कश्च । गायत्र इत्यत्र विहितत्रैष्टुभावापवादः । अस्य सावित्रस्य तृचस्यांत्या भगभक्तस्यत्येषा भगदेवत्या सावित्री वा। शिष्टा दश वारुण्यः।
भवेतिहासः श्रुत्युक्तः सम्यगेव प्रवर्यते । हरिश्चंद्रो ह वैधस इत्यादि ब्राह्मणेरितः । राजसूये क्रतावेष शौनःशेप इति श्रुतः ॥१॥ शतभार्यो हरिश्चंद्र ऐश्वाकः पुत्रकाम्यया । नारर्दश्रुतपुत्रार्थों वरुणात्मतमानवान् ॥२॥ जाते पुत्रे त्वामनेन यध्ये हर्मिति चोक्तवान् । परुणस्तनये जाते निर्दशे जातदंतके ॥३॥ युतदंते पुनीतदंते वर्मभरे 10 तथा । मध्यस्थे। तदवस्थोऽसाविति राजा प्रतारितः ॥४॥ निर्वध्य स नृपं प्रोचे पुत्रेणाद्यैव मां यज । इत्युक्तो1 वरुणेनोचे स्वपुत्रं रोहितं नृपः15 ॥५॥ एनं यक्ष्ये त्वयाद्येति नेति सोऽभ्यद्रवदनं । वनस्थो रोहितः श्रुत्वा नृपं जातमहोदरं ॥६॥ दिदृशुः पंचवर्षेषु विप्ररूपेंद्रवारितः। षष्ठेश जीगर्तनामानं त्रिपुत्रं बाधितं क्षुधा ॥७॥ सासाद्यास्य शुनःशेपं मध्यमं जगृहे सुतं । गवां शतेन पितरं पुरस्थं दृष्टवान्नसुतः ॥६॥
1 Ait. Br. VII, xvi, 3. 2 Ait. Br. VII, iii. This story is quoted from Shadg. by the Nitimaigari (N). WI, I 2; °वय॑ते P1; वक्ष्यते 1 4; °वर्तिते P2; प्रवर्तते N. + इति ब्राह्मण ईरितः WI; इति कल्पसूत्र ईरितः 14, i.e. in the Sahkh.-sutra; ep. M. M., A.S. L., P. 408 and App. शुनःशेप WI. श्रुतेः P2, I 2. दाछुत° WI, I 4; °दशत° P1; °दःशत° P2, I 2; नारदोक्ताद्धि पुत्रार्थे N. यध्यैनमिति I 4, PI; यक्ष्येनम् P2, I 2. निर्देशे I 4 ; निर्देशे WI, C, P2, I 2; निर्द” PI. 10 PI, N, 14; TÀT W 1,0; qÅHCT P2, I2. 11 W1; 120° the rest. P1; राजा I 4, P2, I 2. 13 ते WI. 14 °णेनासौ 14; नात्र P2, I 2. 15 देहि तं नृपं PI, P2, I 2, 14. 16 पटुवर्षेषु N. 17 सप्तमे N.
For Private And Personal Use Only