________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
83 इति देवतानुक्रमण्यां । सापद्यतो देवा अवंतु न इति जपेदपि वान्यां वैष्णवीमिति सूत्राञ्च विकल्पः । तत्र सन्यामित्यनेन पूर्वस्या अपि वैष्णवीत्वं साध्यते ॥ .' २३. पूर्वत्र सैकेतियञ्चतुरधिकेति वाच्ये चतुर्विंशतिरित्युक्तेरविशेषानयुत्वे विस्पष्टत्वाच्चास्य लाघवार्थ हि परिभापणं । तर्हि सचतुष्केति वाच्यमिति चेद वैचित्र्यमेव प्रयोजनं । आद्या वायुदेवत्या । एकेति इंद्वभ्रमनिवृत्त्यर्थं । वायव्येंद्रवायव्याविति द्वंद्वेऽनादेशानृतीयेंद्री हि स्यात् । अथ डे ऐंद्रवायव्याविंद्रवायुदेवत्ये। अथ मित्रावरुणदेवत्य एकस्तृचः। अथ मरुत्वगुणेंद्रदेवत्य इति । कुत एतद महावतीपस्तृच इत्युक्ते महत्वगुणेंद्रदेवत्य इति । मरुत्वास्विंद्रो देवतेति वक्ष्यमाणत्वात् । मरुद्भिस्तहानिति गम्यते । महत्वतीय इति मृङ् प्राणत्यागे । मृत्योरुदिति मरुत झय इति मतुपो वत्वं । तसौ मत्वर्थ इति भवं । द्यावापृथिवीसनासौरत्यादिना छः । अथ वैश्वदेव एकस्तृचः । विश्वेदेवदेवाय इत्यर्थः । अथ पूपदेवाय एकस्तृचः। अथ शेषा आप्पः । उक्तपंचदशकादन्या अब्देवत्याः । अंत्याध्याग्नेयी ।, पयखानित्यर्धचंयुक्ता सं माग्ने वर्चसेत्येमाग्निदेवत्येत्यर्थः । तत्राखंतः" पुरउष्णिक । साहितिकः कंप ऐकश्रुत्ये नास्ति । पराप्सु मे सोमो अब्रवीदित्याद्यापश्च विश्वभेषजीरित्यंतानुष्टुप् । अनुष्टुप्छंदोयुक्तत्यर्थः । तिम्रश्चात्याः । अनुष्टुबित्यनुवृत्तमनुष्टुभ इति विपरिणम्यते । एकविंशी प्रतिष्ठा । शिष्टा गायत्र्यः॥
२४. आजीर्तिः । अजीगतशब्दाद मत इनोऽपवाद अप्पणि प्राप्ने बाहादित्वादिम् । अजीगतपुत्रो जन्मना शुनःशेपो नाम । शेपपुच्छलांगूलेपु शुनः संज्ञायां । पठ्या अलुक् । शुनःशेपः कृत्रिमः क्रियया निवृत्तः । डुकृत करणे । शितः त्रिः1 । मनित्यं 1 । वैश्वामित्रः। दनपुत्रतया14 विश्वामित्रपुत्रो देवरातो नाम । देवै रातो दनः । रा दाने । श्रूयते हि । देवा वा इमं मामरासतेति स ह देवरात इति । इदं चोतरं च द्वे सूक्ते वरुणदेवत्ये । त्रैष्टुभमिदं सूक्तं । प्राग्घिरण्यस्तूपाद्यथाप्राप्तगायत्रत्वापवादः । अत्र चादो कायी कदेवत्या । कशब्दात्प्रजापतिवचनाद्देवताणि कस्येदितीत्व वृद्धिः । अण डीप् । अणो यस्येति चेति लोपः । ननु ब्राह्मणे 20 स प्रजापतिमेव
1 WI; आपदि omitted in the other MSS.; cp. Say. on ver. I6. See sutra on I, 165. 3W1B मृत्योरिति महत्व इति I4; मृत्योरिति मरुत्य इति PI; मृत्योरिति मरुत्वत्य इति P2, I 2. Pan. VIII, ii, 10. Pan. I, iv, I. Cp. Pan. IV, ii, 32. 7 Ver. Ig.
W1; एकश्रुत्ये नास्ति 12; नास्ति 14; एव नास्ति P1; एव खास्य (sic) FF P2, Pan. IV, i, 95. 10 Cp. Pân. IV, 1, 114. 11 W1; क्रियया निवृत्तः 143 क्रियाया निवृतः PI; क्रियायो निवृत्तः P2, I 2. 12 Pan. III, iii, 88. 13 Pan. IV, iv, 20. 14 P2, I23; यत त्वपुत्रतया WI; यदपुत्रतया [43 यदत्र पुत्रतया PI, 15 देवरातः । देवदतः WI. 16 Ait. Br. VII, xvii, . 17 घेरण्यस्तपाद WI; see sutra on I, 31; Introd. $ 12, 14. 18 Pan. IV, ii, 25. 19 Pan.VI, iv, 148. 20 कल्पसूत्रे I 4; all except Wr omit ननु.
M %
For Private And Personal Use Only