________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
82
॥ वेदार्थदीपिका ॥
___१५. ऋतव्यं । वास्तुपित्रुषसो यत् । ऋतुदेवत्यं । ऋतवो वसंताद्याः । तत्र देवत्ये सूक्त आवेंद्रदेवत्या । अथ मारुती । अथ त्वाष्ट्री । अयाग्नेयो । अथेद्री । अथ मैत्रावरुणी । दीर्घाच वरुणस्य युत्तरपदवृद्धिनिषेधः। अथ चतम्रो द्रविणोदसे । एतन्नामकदेवताभिधायिन्यः । द्रविणोदस इति तादर्थ्य हे। अथाश्विनी । अथाग्नेयी ॥ __ इयतुदेवताः सर्वत्र । रेंद्रीत्यारभ्याग्नेयीपर्यंता द्वादश देवता एतत्क्रमका ऋतुदेवत्ययुक्तदेवा इति वेदितव्याः । सर्वत्र चैवं भवंति । तत्र तुभ्यं पकृत्तव्यं तु जागतं तु मंदखेत्यत्रोपतिष्ठते । सूत्रे च । ऋतुयाजैश्चरंतीति ॥
१७. युवाकु हि शचीनामिति त्रिसप्तके द्वे ऋचौ । शिष्टा गायत्र्यः । इंद्रावरुणदेवत्यं ॥ १. अत्र नवर्चसूक्त आदितः पंचों ब्रह्मणस्पतिदेवत्याः। चतुर्थ्यामृचींद्रश्च सोमश्च चकारावाणस्पतिश्च देवतात्वेन स्थिताः । पंचम्याचि दक्षिणा चकारागाह्मणस्पतिश्च । अन्याः शिष्टाश्चतस्रः सादसस्पत्याः । सदसस्पतिदेवत्याः । नाराशंसी वांया । नवम्याः सदसस्पतिर्नराशंसो वा देवता विकल्प्यते ॥
१९. अग्निश्च मरुतश्च देवता अस्येति ॥१॥ २०. अभुदेवायं ॥
२२. सैका । एकया सहिता विंशतिः। अनिरुता संख्या विंशतिरियुक्तं । आदितश्चतम्रोऽश्विदेवयाः । तथा चतम्रः सावित्र्यः । अथ द्वे अग्निदेवत् । अथैका देवीनां संबंधिनी12 स्तुतित्वेन । सथैकेंद्राणीवरुणान्यग्नायीनां । इहेंद्राणीमित्येषा तिम्रो देवताः स्तौति । इंद्राणी वरुणानी । इंद्रवरुणेत्यादिना स्त्रियां पुंयोगे डीपानुको । अग्नायीति वृषाकप्पग्नीति ठीप ऐत्वं । अथ मही द्यौरिति हे द्यावापृथिवीदेवत्ये । द्यावापृथिवीसुनासोरेति यत् । अथ पृथिवीदेवत्या पार्थिवी । अथ पड़चो विष्णुदेवत्या वैष्णव्यः । विष्णोदेवताण्योर्गुण:18 । पतो देवा अवंतु न19 इत्युग्दैवी देवदेवत्या वैष्णवी वा।
अतो देवा इति दैवी सूक्तशेपं तु वैष्णवं ॥ 1 Pan. IV, ii, 31. Pan. VII, iii, 23. Wi; चतम्रो द्रविणोदोनामकदेवताभिधायिन्यः I 4.4 तादर्थे • WI, I 2, P2; तादयें ड PI; तादर्थे चतुर्थी I 4. satra on II, 36, 37. यशपं [शेष तिष्ठते I 4. Sankh. Sr.-sutra, VII, viii, 13 Ait. Br. II, xxix, 1; Schol. Pân. VII, iii, 62; Âsv. Sr.-sůtra, V, viii, r. and 5. 9 P1, P2, I 2, 14; fegfa: W. 10 A marginal note in WI adds इंद्रसोमौ च. 11 Introd. , 12, 4. 12 धिन्या WI; अ---ग्निदेवत्यौ पथ । देवीनां देवसंबंधिन्यौ । स्तुतित्वेन P1; अग्निदेवत्यौ । देवीनां देवसंबंधिन्यौ स्वस्तिनत्वेन (sic) P2, 12; अथ वे अग्निदेवत्ये । अथ देवीनामेका I 4. 13 Ver. 12. 14 Cp. Pan. IV, i, 49. 15 Cp. Pan. IV, i, 37. 16 Ver. 13. 17 Pan. IV, ii, 32. 18 Pan. VI, iv, 146. 10 Ver. 16.
For Private And Personal Use Only