________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
81 ४. मधुच्छंदाः । गायत्रं । अवध्यर्थ मैंद्रपदमिन्युक्तं ॥
६. दशेत्येव । श्रादह खधामन्वित्याद्याः पट्टचो मरुद्देवत्याः । आसु च वी चिदारुजत्नुभिरिंद्रेण सं हीयेते ऐयौ चकारामारुत्यौ च । पट्सु द्वितीयाचतुर्थो हि ते। शिष्टा द्यः॥
१०. तुशब्दो द्विरुक्तभावीति परिभाषासिद्धं। तेनेदं चोत्तरं च हे सूक्ते भानुष्टुभे अनुपुग्छदस्के । गायत्रत्वापवादः॥ ११. मधुच्छंदःसुतो जेता नामर्पिः॥ १२. मेधातिथिनीमर्षिः काण्वगोत्रः । अत इनोऽपवाद ऋष्यण । आग्नेयं । अग्ने क् । अग्निदेवयं सक्तं । अग्निनाग्निः समिध्यत इति पादो अग्निदेवतः। द्वावग्नी देवते यस्य सः । कौ द्वौ। निर्मथ्य आहवनीयश्च । निर्मथनेन प्राप्तव्योऽरणीभ्यां सोऽग्निरिन्युच्यते । एत्य हूयते यस्मिन् स आहवनीयः । हु दानादानयोः । अधिकरणेज्नीयर । सोऽग्निरियुक्तः ॥ . १३. अत्र सूक्त आद्याया इध्मोऽग्निर्देवता समिद्धोऽग्निवी । अथ तनूनपात् । अथ नराशंसः । सडः (जस)। अथ बहिः । अथ देवीहारः । जसद्वयं । अथोषासानक्तौ । अथ दैव्यौ होता। एतदेव व्याचष्टे प्रचेतसाविति प्रकृष्टज्ञानबलाविति । तो चाग्न्यादित्यावग्नीवरुणौ वरुणादित्यो वा। अथ तिम्रो देव्यः । नास्तिस्रः स्वयमाह सरस्वतीकाभारत्यः । सरखती ब्रह्मपत्नी । इडा विष्णुपत्नी पृथिवीत्यर्थः । भरतस्यादित्यस्य पत्नी भारती। अथ त्वष्टा । अथ वनस्पतिः । अथ खाहाकृतयः। का रताः । विश्वे देवाः । तथा हि ब्राह्मणं । तदाहुः का देवताः स्वाहाकृतय इति विश्वे देवा इति ब्रूयादिति । इत्येवं प्रत्यूचम् अचमृचं प्रति देवताः । यथासंख्यमन्वयो हि लौकिकः । यथा।
पोदुमृगमातंगपुंस्कोकिलकलापिनः।
वक्तकांतीक्षणगतिखरके शैस्त्वया जिताः॥ इति लक्ष्मी प्रति नारदस्तोत्रे दर्शनात् । एतत्सूक्तमानीसंज्ञकं भवति । अग्रीभिरामीणाति होता यजत्याग्रीभिरिति ब्राह्मणसूत्रविनियोगस्यान्वयार्थमिदं ॥
एतेनान्यान्युक्तदैवतानि । अस्मिञ्छास्त्रे समिद्ध आप्रिय इत्याद्याप्रमियुक्तान्यन्यान्याप्रीसूक्तान्यतेन सूक्तेन प्रतिपादितदेवतानि भवति । एतत्क्रमकैत हेवतानीत्यर्थः ॥
एकादशकानीत्यादि । अस्मिन्छास्त्रेऽस्माभिराममित्युक्तानि सूक्तानि नराशंसयुक्तानि तनूनपाद्वर्जितान्येकादशचर्चानि भवंति । यथा । समिद्ध एकादशामित्यादावाप्रशब्दोक्लान्यतनूनपांतीति सिद्धेरन्यद्विस्पष्टार्थे । तत्र तत्र युक्तरेकादशत्वं सिद्धं परिशेषाच्च नाराशंसतेति ॥
1 Pan. IV, i, 95. 2Cp. Pan. IV, i, II4. 3 Pan. IV, ii, 33. 4 Ver. 6. "PI, P2, I 2, 143; रणिज: WI, I 2 (corr.).
WI, I 2 (corr.); इत्य PI, P2%B omitted in 14. W1; affamato P1; sfanfarto P1, P2. 8 Ait. Br. II, xiii,3-4. Ait. Br. II, iv, I. 10 Asv. Sr.-sutra, III, iin.
WI; प्राप्रिय इत्याद्या इत्युकान्य 12, I 4, PI, P2. 12 WI; रत क्रमदेवतानीत्यर्थः 143 क्रमकैतदेव P1; °क्रमके दे° P2, I 2. 13 Sutra on II, 3.
[III. 4.]
For Private And Personal Use Only