________________
Shri Mahavir Jain Aradhana Kendra
80
www.kobatirth.org
॥ वेदार्थदीपिका ॥
अग्निमीले इत्यादि खिलरहितसप्रदशाधिकसूक्त सहस्रस्य प्रतिसूक्तमादिसूक्तप्रतिज्ञानमृष्यादिकं दर्शयितुमुपक्रमते । अत्र च सूत्रेष्वनुक्तं परिभाषातो गृहीतव्यं । अत्र शास्त्रे सर्वत्र नवार्था ज्ञातव्याः । सूक्तादिः । ऋक्संख्या । छंदः । पादः । अक्षराणि । दैवतं । ऋपेनीम । गोत्रं च । क्वचित्कथेति च ॥
११. अग्निमिति सूक्तादिः । ईले पुरोहितं । नवेति सूक्तस्य ऋक्संख्या । मधुच्छंदा इत्यृपेनाम | वैश्वामित्र इति तस्य गोत्रं । अत इञो ऽपवादः । ऋष्यण्" । आदौ गायत्रं प्राग्धैरण्यस्तूपीयादिति गायत्री छंदः । मंडलादिष्वाग्नयमैंद्रादित्यग्निर्देवता सुरूपकृत्तुं दशैंट्रमित्यतः प्राक् । त्रिपदा गायत्री पादाचाष्टाक्षराः । प्रथमं छंदस्त्रिपदा गायत्र्यंनादेशेऽष्टाक्षराः पादा" इति । एवमुत्तर'चापि सर्वत्रोक्तादन्यत्परिभाषातो ग्राह्यं । सूक्तादिरेव सर्वत्र स्थिरः । अन्यद्विचार्य । अत्राग्निः पूर्वेभिपिर्भिरे कोनत्वानिवृगायत्री वेदितव्या । एवमुत्तरत्राप्युणिगादावे कोनत्वे निवृत्त्वम् एकाधिक्ये 10 भुरिक्तं ह्यूनत्वे विरादत्वं द्याधिकये " खरादत्वं च । ततश्छंदः सु स्वयमेव 12 वेदितव्यमित्याचार्यवमपि नाभिदध्मः ॥
२. नवेत्येव । ऋषिः स एव । छंदच तदेव । वायव्यं । वाय्वृतुपिनुषसो यत् 14 । सोर्गुण: 15 । Saint प्रत्यय इति वांतादेशः । इंद्रवायु मित्रावरुणाभ्यामण्यादिवृद्धिः । देवताद्वंद्वे चैत्यानङ् । उभयत्र वायोः प्रतिषेध:19 1 दौर्घाच्च वरुणस्य 20 । ऐंद्रवायवः । मैत्रावरुणः । ऋचि त्रेरूत्तरपदादिलोप इति संप्रसारणं । ऋक्पूरित्यैप्रत्ययस्तृचः । देवतानिर्देश आग्नेयत्वापवादः । एवमुत्तरत्रापि ॥
३. तृच्चा इत्येव । मधुच्छंदाः । गायत्रं । अवडंडाज्जातत्वादैश्वा वैश्विनौ । अत इर्निं । देवतानानीनयनपत्य इति प्रकृतिभाव अश्विनः । सरस्वत्या अण् सारस्वतः । एता वाय्वाद्याः सरस्वयंता वायवायाश्विनेति 'सूक्तद्वयवर्तितृचसमकस्तुत्याः प्रउगस्य देवताः । प्रउगं नाम होतुः प्रातः सर्वानिकं द्वितीयं शस्त्रं । एता इत्येतावत्संख्याः संनिहिता वास्वादय एव स्युः । वायो सैका गायत्रमुक्ता देवताः प्रणेत्यत्रैतत्क्रमोक्तदेवता समकज्ञानार्थमिदं ॥
1
Acharya Shri Kailassagarsuri Gyanmandir
4 Introd.
Cp. Pân. IV, i, 95.
सुस्थिर: W1.
Rigv. I, 1, 2;
9 हिद् W1;
● ष्णिहादौ न्यूनत्वे I 2 (corr.); त्राप्पां
12 W 1, I 2
5 Ibid. § 3, II. § 4, I. ep. comm. on Introd. $3, 4. नाद P1, P 2, I 2, I 4. 10 एकाधिके WI, I2. 11 0धिके WI. (तत्र I 2 ) ; तत्र छंद : सुखत एव P1; तत्रछंदः सुखत्रातं इति (sic) P2; तत्तछंदोमुखत एव 14. 13 P 1, P2, 12; चार्यवचनद्वयमपि 14, W1 (वचन corr. W1). 14 Pán. IV, ii, 31.
18 Pân.
17
Cp. Pan. VII, iii, 21. 20 Pân. VII, iii, 23.
21 Cp.
23143
15 Pan. VI, iv, 146. 16 Pân. VI, i, 79. 19Cp. Vart on Par. VI, iii, 26. VI, iii, 26. Vart. to Pán. VI, i, 37. अत्र ज्ञातत्वाद् P2; अस्तद्वंद्वाज्जातत्वाद् P1; सत्र द्वंद्वजातत्वाद I 2; अवद्वंद्वाज्ञातत्वाद W1
22
Cp. Pan. V, iv, 74; °त्यकारः । तृच: P1, P2, I 2.
25 Cp.
24
अवस्थाव् I 4; दृष्टाव् W1.
(corr. to ° जात). Pan. V, ii, 115.
P 2, 1 2; अस्थाव् P 1; 26 Pân. VI, iv, 164.
27 Satra on II, 41.
2
Cp. Pan. IV, 1, 114. • ज्ञातव्यं W1.
7
3 Sutra on I, 4.
8
For Private And Personal Use Only