________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका॥
87 इत्युक्तं । अथैनं द्रोणकलशमित्यादिना ब्राह्मणेन सोमस्तुतित्वमेवास्या लक्ष्यते । इयं तु देवतानुक्रमणीस्थां देवतामनुवदति । तत्र ह्येवं ।
प्रजापति हरिशंदं चर्म वांत्या प्रशंसति । हरिश्चंद्रस्य प्रजापतिरिति विशेषणं । प्रस्कण्वहरिश्चंद्रावृपी' इति निपाततः सुट् प्रस्कण्वो ब्रह्मर्पिमा भूदिति । आद्याश्चतस्र इंद्रदेवत्याः । अंत्यास्तिम्रो गायत्र्यः॥
२९. पंक्वेरिदं पक्तिं । तस्येदर्मित्यण । आदिवृद्धिः ॥ ३०. अस्माकं शिप्रिणीनामित्येपा पादनिवृत्रिसप्ताक्षरपादयुक्ता । शरदिंद्र इति त्रिष्टुप् । प्राग्घिरण्यस्तूपगायत्रत्वापवादस्त्रिष्टुबिति । इंद्रो देवता । तत आश्विनस्तृचः । ततः परस्तृच उपस्य उपोदेवायः । गायत्राधिकारस्यावधिः पूर्णः॥
३१. झूना विंशतिः । अष्टादशर्च । हिरण्यस्तूप इत्यपिनाम । आंगिरसोऽयं गोत्रतोऽनुक्तगोत्रत्वात् । सूक्तमग्निदेवत्यं । अंत्याष्टादशी त्रिष्टुप् । अष्टमीपोडश्यौ च त्रिष्टुभौ । शिष्टाः पंचदश जगत्यः । त्रिष्टुवंतस्य सूक्तस्य शिष्टा जगत्य इति परिभाषातः सिद्धं ॥
३२. पंचदशर्च । त्रिष्टुप् । अनादेशे विंद्रो देवता त्रिष्टुप् छंद इति चंद्रः । आंगिरसो हिरण्यस्तूपः ॥२॥
३४. अश्विदेवत्यं । हिरण्यस्तूपः । नवमी त्रिष्टुबत्या च त्रिष्टुप् । शिष्टा जगत्यः॥
३५. सवितदेवयं सक्तं । नवमी जगायाद्या च जगती । सालिंगोक्तदैवतपादा । लिंगेनाभिधानसामर्थ्येनोकाः प्रतिपादिता अग्निमित्रावरुणरात्रिसवित्राख्या देवताः पादेषु यस्याः सा॥
३६. कण्वो नार्षिोरपुत्रः । अग्निदेवत्यं सूक्तं । प्रागाथं । प्रगाथा बाहता इति । ऊर्ध्व ज पुण ऊतय ऊों नः पााहस इत्येते हे यूपदेवत्ये ॥
४०. ब्रह्मणस्पतिदेवत्यं । पत्यंताद्यक् ॥ ४१. वरुणमित्रार्यम्णां स्तुतित्वेन संबंधीदं सूक्तं11 । मध्ये तृवश्चतुर्थीदिरादित्येभ्यः । तादर्थ्य भ्यः । आदित्यानां स्तावकं ॥
४३. रुद्रदेवत्यं । तृतीया मित्रावरुणदेवत्या । चकाराद्रौद्री । अंत्यस्तृचः सोमदेवत्यः । सोमा व्यण ॥ ४४. प्रस्कण्वो नाम काण्वः । कण्वपुत्रः । प्रगतः कण्वादिति । प्रस्कण्वहरिश्चंद्रेति सुए
1 अभ्यवनिनाय added in P2, I 2. 2 Ait. Br. VII, xvii, I. WI; देवतानुक्रमणीमनुसरति the rest. 4 Pan. VI, i, I53. FWI; निपातितः the rest... The following in I 4 only. Pan. IV, iii, I20. Introd. $12, 13. Tbid. $12, 5-6. 10 Op. Pân. V, i, 128. 11 W1; fafy He the rest. 12 This is overlooked in M. M.'s Index. 13 Pan. IV, ii, 30. 14 WI; प्रस्करावः 14; प्रशस्तः P1; प्रशास्ते P2, I 2. 15 WI, I43 °शंद्रत्वे सुण PI, P2, 12; cp. Pan.VI, i, I53.
For Private And Personal Use Only