________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥ इति वेदितव्यं । आइ मर्यादायां । वायो वायव्येंद्रयायवमैत्रावरुणास्तुचा' इत्यत्राग्निं नवेयतो नवेत्यनुवर्तत इत्यर्थः । इह यत्र सूक्तग्रहणमसूक्तगतसंख्याया अवधित्वमधिकारश्च मा भूदिति ।
नादहत्येताः परमारुत्य इति पदसंख्याया नाधिकारो नाप्यवधित्वमिति । मुरूपकृनुं दशैंद्रर्मिति दशसंख्यैवानुवर्तत इति सिद्धं ॥
२. अनुवर्तत इत्यनुवर्तते । अन्यस्मादृपेरा' प्राक् प्रकृतर्पिश्चाप्यनुवर्तते । स चेद्वाविशिष्टो न भवति । वाशब्देन विशेषो यदुक्तौ वाशब्दोऽस्ति यथाप्यस्त्रितो वेति स इत्यर्थः । इंद्रं विश्वा अवीवृधनियतः प्राग् वायवा याहीत्यादौ मधुच्छंदा इत्यादि निदर्शनं । अवाविशिष्ट इति वचनं । चंद्रमा एकोनापयस्त्रितो वेति याविशिष्टस्त्रितः । इंद्रं मित्रं वरुणमग्निमूतय1 इति नास्यानुवृत्तिरिति । अथ निपातविशेषान्वयेन तत्परिभाषते ॥
३. तु हि ह वै तद् इति पंचभिः शब्दैविशिष्टानि संबद्धान्यूपिदैवतच्छंदांसि यथासंख्यं द्वित्रिचतुःपंचषट्सूक्तभांजि सूक्तान्वयवंति भवति । कदा नरस्तु देवरातो वारुणं तु" गायंति द्वादशानुष्टुभं विति तुशब्दोक्लावृपिदैवतच्छंदोभिर्दिसूक्तान्वयं विद्यात् । एवं हिशब्दयोगे त्रित्वं । हयोगे चतुष्कं । वैयोगे पंचतां । तच्छब्दयोगे पदमिति द्रष्टव्यं । तत्र भांजीति । भजो विः । अत उपभायाः20 । शौ नुं ॥
४. स्वरूपेणोक्ता निरुक्ता पंच नवेत्यादि । पंचोना पंचाधिकेत्यादि विशेषणरूपेणोक्ता स्वरूपेणानुक्तानिरुक्ता संख्या विंशतिरिति वेदितव्यं । यथा। कस्य पंचोनेति पंचोनविंशतिः पंचदशेति । रवं च निरुक्तशब्दः । इदं विंशतिरूपस्यम् इत्यादिषु विंशतिग्रहणानि चार्थवंति भवंति । अन्यथानुवृत्तिसंख्यानिरुक्तसंख्याविंशत्योविषयविभागोऽपि न ज्ञायेत । किं च । एवं चानादेशे विंद्रो देवतेत्युतरत्रानादेशग्रहणं चार्थवद्भवति । इतरथात एवानिरुक्तेत्येवानुवर्तिष्पत इति ॥
५. देवानामनुक्तौ तु ज्ञेय इंद्रो देवता । तेना तुम युंनंतीयादाविंद्र एवेति सिद्धं भवति । तुशब्दोऽवधारणे। सुरूपकृत्यूँ दशैंद्रम इत्यादावनुरेवैद्रत्वे सिद्धे मंडलादिष्वाग्नेयमैंद्रादित्याग्नेयावय॑मैंद्रग्रहणं । एवमुतराण्यपि दशेंद्रग्रहणानि वेदितव्यानि ॥ ___Satra on I, 2. I,I. P1, 12, 143; यत्र P2; उभयत्र WI. WI, 14; ख्यायां PI, P2, I 2. Satra on I, 6. 6I, 4. PI, P2, I2; मा omitted in WI, I4. Satra on I, I05. WI, I4; बाविशिष्टो (न PI) वाशब्देन विशेषितः यद्युक्तो (12) वाशब्दोऽस्ति यथा अत्यस्त्रितो वा । त्रितो वा भवति स इत्यर्थः PI, P2, I 2. 10 Sutra on I, II. ll I, 2. 1 I, 105. 13 I, 1o6. 14 WI; इति मास्मानुवर्तत इति I 2, 14, PI; इत्यादिषु कुत्स एव P2.
WI, I 2, 14 °न्वयेन परिभाषते PI, P2. 16 Satra on VI, 35. In sutra I, 24. 18 I, 10. 19 Pan. III, ii, 62. 20 Pan. VII, ii, 116. 1 Cp. Pan. VII, i,72.
24 Satra on I, 24. 23 WI, I4; एवं विंशतिशरः P2, I2; एवं च तिशब्दः PI.
24 Satra on I, I13. 25 चायवद् WI, I 4. 26 12, 5. 7 satra on I, 5. 28 I, 6. 29 I, 4. 30612, 12. 31 PI, P23°द्यर्थ 143 पवादाWI, I2.
For Private And Personal Use Only