________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
उक्तादि पंचकं कैश्चिद्वायत्रीत्येव कथ्यते । यथा पतिजगत्यादि त्वतिच्छंदः प्रवर्यते ॥
उक्तादिपंचकस्योक्तं कृतीनामथ वक्ष्यते ॥ तत्र कृतिः । त्रिशुग्धों विभातु मे । आकृत्या मनसा सह । विराजा ज्योतिपा सह । यज्ञेन पयसा सह । ब्रह्मणा तेजसा सह । छत्रेण यशसा सह । सत्येन तपसा सह । तस्य दोहमशीमहि । तस्य सुनमशीमहि । तस्य भष्क्षमशीमहि ॥
प्रकृतिः । भगो अनु प्रयुक्तामिंद्रो यातु पुरोगवः । यस्याः सदो हविर्धाने। यूपो यस्यानुमीयते । ब्राह्मणा यस्यामर्चति । ऋग्भिः साना यजुर्विदः। युध्यते यस्यामृत्विजः। सोममिंद्राय पातवे । सा नो भूतिर्दक्षिणाया सुशेवा यज्ञे ददातु सुमनस्यमानेति पंचावसाना ॥
भाकृतिः। तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् । पश्येम शरदः शतं । जीवेम शरदः शतं । नंदाम शरदः शतं । मोदाम शरदः शतं । भवाम शरदः शतं । शृणवाम शरदः शतं । प्रब्रवाम शरदः शतं । सजीताः स्याम शरदः शतं । ज्योक् च सूर्य दृश' इति ॥
विकृतिः। इमे सोमाः सुरामाणः। छागैर्न मेपैर्ऋषभैः। सुताः शष्पैर्न तोकाभिः। लाजैर्महखंतो मदा। मासरेण परिष्कृताः। शुक्राः पयखंतोऽमृताः। प्रस्थिता वो मधुश्रुतः। तानविना सरस्वती। इंद्रः सुत्रामा वृत्रहा । जुपंतां सोम्यं मधु । पिबंतु मदंतु व्यंतु सोमं । इति दशाष्टाक्षराः पादा एक एकादशाक्षरः॥
संकृतिः । देवो अग्निः स्विष्टकृत । मुद्रविणा मंद्रः कविः । सत्यमन्मा यजी होता। होतु)तुरायनी यान । अग्ने यान्देवानयाट् यानपिनः । ये ते हो। अमासत । तां ससनुषी होत्रां देवंगमा । दिवि देवेषु यज्ञमेरयेमं । स्विष्टकृच्चाग्ने होताभूः । वसुवने वसुधेयस्य नमोवाके वीहीति ॥
अभिकृतिः । देवो अग्निः खिष्टकृद्देवान्यक्षद्यथायथं होताराविंद्रमश्विना वाचा वाचं सरस्वती अग्निं सोमं स्विष्टकृत विष्ट इंद्रः सुत्रामा सविता वरुणोऽभिषगिष्टो देवो वनस्पतिः स्विष्टा देवा भाज्यपाः विष्टो अग्निरग्निना होता होवे खिष्टकृयशो न दधदिद्रियमूर्नमपचितिं स्वधा । इति त्रयोदश गायत्रपादाः॥
उत्कृतिः । छागस्य हाँवष आन्नामद्य मध्यतो मेद उद्धृतं पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घस्तां नूनं घासे अन्नाणां यवसप्रथमानां सुमाक्षराणां शतरुद्रियाणामग्निष्वानानां पीवोपवसनानां पार्श्वतः श्रोणितः शितामत उत्सादतो अंगादंगादवतानां करत एवंद्राग्नी' जुपेतां हविरिति ॥
॥ इति छंदांसि संप्रोच्य त्वथायं परिभाषते ॥ १२, १. सूक्त ऋचां संख्या सूत्रसंख्या । सा पूर्वमुक्तान्यस्याः सूक्तसंख्याया आ अधिक्रियत
1 WI, I4; प्रवर्तते P2, 12; प्रवर्ण्यय॑ते (sic) PI. 3 Taitt. Ar. IV, xliv, 323; cp. Vag. Samh. XXXVI, 24. where the text reads होतर्यज instead of सोमम् (all the MSS.). 6 Vâg. Samh. XXI, 58. MSS.; text एवाश्विना.
2 Taitt. Ar. IV, xxi, I. + vag. Samh. XXI, 42,
" Taitt. Br. III, 7, 9, I. Vag. Samh. XXI, 43.
For Private And Personal Use Only