________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
76
॥ वेदार्थदीपिका ॥
तत्रातिजगत्याधतिधृत्यंतोदाहरणानि प्रदश्यते । अतिजगती । प्र वो महे मतयो यंतु । शक्करी । प्रो ष्वस्मै पुरोरयं । अतिशवरी। साकं जातः ऋतुना । अष्टिः। त्रिकदकेषु महिषो यवाशिरं । अत्यष्टिः । अग्निं होतारं मन्ये । धृतिः । अवह इंद्र दाहि श्रुधी नः । अतिधृतिः । स हि शों न मारुतं । इत्येतस्यां शाकल्यसंहितायामेतावंति चतुर्दश छंदांस्येव संतोति पुरस्ताञ्चोक्तादिपंचकस्य परस्ताच्च कृत्यायुत्कृत्यंतस्य समकस्य चानुक्तिरिति वेदितव्यं । तत्र च । उक्तम् भयुक्तं मध्य प्रतिष्ठा सुप्रतिष्ठेति10 चतुरुतरवृया चतुरक्षारादिविंशय हारांतं पुरस्ताच्छंदःपंचकं परस्ताच्छंदःसप्तकं तु कृतिः प्रकृतिराकृतिविकृतिः संकृतिरभिकृतिरुत्कृतिरित्यशीत्यक्षरादि चतुरुत्तरवृया चतुरधिकशतांतं । एतान्यपि भगवता पिंगलनागेन1 सूत्र्यते । उक्तं । साति। मध्यं । प्रतिष्ठा । सु च । चतुःशतमुत्कृतिः । चतुरश्चतुरस्त्यजेदुात्कृतेः । तान्यभिसंव्याप्रेभ्यः कृतिः । प्रकृत्या चेति । अथोक्तादिद्वादशकस्योदाहरणानि प्रदश्यते । तत्रोक्तं नाम छंदः । नूनम येत्येकपदा । तथा हि चतुर्थारण्यके सूच्यते । नूनमत्येकपैदेति । अत्युक्तं । अग्निज्योतिज्योतिरग्निरिति द्विपदा । मध्यं । सग्निज्योतिः सूर्यो ज्योतिः प्रजा ज्योतिरिति त्रिपदा । प्रतिष्ठा । अग्ना३६ पत्नविंसजूदेवेन त्वष्ट्रा सोमं पिबेति त्रिपदा । सुप्रतिष्ठा । पुरूतमं पुरूणां स्तोतृणां विवाचि वाजेभिवाजयतामिति त्रिपदा। मध्यमः षट्श्चेदतिनिवृद्गायत्रीमिमां वयं ब्रूमः ।
arafa (sic) I 4; 79918 grafa all the other MSS. The reading of all the MSS. (except the marginal corr. in W 1) gives only 72 syllables instead of 76 for atidhriti; cp. M. M., Rigv. Pr. pp. ccclviii and ccexxy. Rigv.V, 87, 1; यंतु omitted in B; Rigv. Pr. 950 quotes VIII, 97, 13. 2 Rigv. X, 133, 1; gerai onnitted in B. 3 Rigv. II, 22,3; Rigy. Pr. gives I, 137, I.
4 Rigy. II, 22, 1; यवाशिरं omitted in B. Rigv. I, 127, 1; Rigv. Pr. gives IX, 111, 1. Rigv. I, 133, 6; Tuta: omitted in B; Rigv. Pr. gives IV, I, 3. ' Rigv. I, 127,6%; here ends the quotation from the Padanukramant. WI (which however reads पुरस्तानो and परस्ताव); पुरस्तानोलानि । उक्तादिपंचकं नोक्तं पुरस्तात्कृत्यायुाकातस्य च सप्तकस्यानवतिरिति वेदितव्यं P2, I2% पुरस्तात्रोक्तानि पंचकस्य पुरस्तावन्न कृत्याद्युत्कृत्यंनंतस्य च सप्तकस्यानवतिरिति वेदितव्यं PI; पुरास्ताननोक्तादि पंचकस्याननं कृत्याधुत्कृतिपर्यतस्य च सनकस्य चानुक्तिरिति वेदितव्य I 4. 9 Cp. Ind. Stud. VIII, pp. 113, 283. 10 W 1, I 4; the intervening words are omitted in PI, P2, I 2. 11 WI, I4: महर्पिणा PI, P2, I2. 12 साति only in PI, P2, 12; साति । सति WI, IA. 13 WI; मध्यां 14; मध्यमं PI, P2, I 2. 14 PI, P2, I 2; सुवा WI; युवा I 4; ep. Ind. Stud. VIII, 283. 1 Pingala, IV, 1-4; Ind. Stud. VIII, p. 281. 16 Rigv. VIII, 46, II. 17 Ait. Ar.V, ii, s. 18 Vâg. Samh. III, 9; Sâma-v. II, 1, 1, 8, 1; Sankh. Sr.-sûtra, II, 9. 19 Vâg. Samh. VIII, I0. 20 Rigv.VI, 45, 29. 1 Cp. comm. to $4, 5, and sutra on VI, 45.
For Private And Personal Use Only