________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका॥
सतोबृहतीत्युक्ते । उत्तरपदवृद्धिश्चांदसी । अन्यथा माहाबृहत इति हि प्राप्नोति । यज्ञायज्ञीये' महाबाहतवाहतौ प्रगाथाविपत्र बृहगिरन* इति द्वौ॥
५. प्रगाथ इत्येव । बृहती विपरीता सतोबृहती च । साभ्यां विपरीतोतरः प्रगायो भवति । युजौ चेहिपरीतेयुक्तं । त्वावतीये विपरीतोत्तरः प्रगाथ इत्यत्र नहि ते शूरेति द्वे॥
६. अत्र शास्त्रे स्माभिरनुष्टुम्मुखास्तृचा इत्युक्त आनुष्टुभः प्रगाथः प्रत्येतव्यः । अत्र चाचानुष्टुब् वे गायत्र्याविति विद्यात् । अत्रानुष्टुप् च गायत्री चेत्यनुष्टुब्गायत्र्याविति द्वंद्वो मा विज्ञायोति । हवे ह्येकानुष्टुबेका गायत्री स्यात् । आ वैकोना प्रियमेध आदावनुष्टुम्मुखास्तृचाश्चत्वार इत्या वा रमित्यनुष्टुप तुविशुप्मेति द्वे गायत्र्यावित्यादि । अनुष्टुम्मुखास्तृचा इत्युक्त इति वचनं गायति हादशानुष्टुमित्यनुष्टुबेका गायत्रीद्वयं चेति मा भूदिति । अथ च्छंदांसीयुपातचतुर्दशच्छंदासु गायत्र्यादिजगायंताद्यसप्तवर्गे भेदा उक्ता:12 । उत्तरसमवर्गेऽतिजगत्याद्यातिधृत्यतेऽक्षरसंख्यैव न पादविशेषासंज्ञाविशेषाः। पादाश्चानुक्रमण्यंतरसिद्धा उच्यते ।
पादा अतिजगत्यां तु त्रयो द्वादशकाः परौ। अष्टको शक्करीपादाः सवाष्टाक्षरास्तु ते ॥ अतिशावरपादौ द्वावादितः पोडशाक्षरी। जागतोऽथाष्टकावष्टिपादाः षोडशकास्त्रयः॥ अष्टको चात्यष्टिपादौ जागतौ चाटकास्त्रयः। जागतश्चाष्टकश्चाथ धृतिपादास्तु जागतौ ॥ पादास्त्रयोऽष्टकाचाथ षोडशाक्षर एव च । अष्टकश्शायातिधृतौ हौ पादौ जागतौ ततः18 ॥ त्रयोऽष्टका जागतश्च तथाष्टाक्षरकावपि । पूर्वसप्तकपादास्तु प्रसंगाखयमीरिताः ।
1610, 2. माहाबाहत WI, P2; महाबाहत PI, I23; महाबृहत I 4. 3 Rigv. VI,48. 4 VI, 48,1-10%; Rigv. Pr. 10155 58.5. Rigv.VIII, 46. VIII, 46,11-12; Rigv. Pr. 1016, where this metre is called fattain. 8 Sätra on VIII, 68. 9 Ver. I. 10 Ver. 2. ll Sutra on I, IC. 12 WI, I 4; अत्र अथ छंदांस्युच्यमानेषु चतुर्दशछंदसु गायत्र्यादिजगत्यंते आये सप्तके भेदो वर्गे उक्त P2, I 2; PI also except छंदांस्युसीचात्वे (sic) and °जगत्यंताद्य°. Besides these four, the Rigv. Pr. specifies 23 other pragathas; ep. sutras 1002 to 1030. 13 Padanukramani, $ 1 (MS. B). 14 B;
घराश्च ते PI, P2, I 2; °क्षराः स्मृताः WI, I 4. 15 पादौ तु WI, I 4. 18 °शात्राथ B. 17WI, I 4; पोळशक एव च B; चतुर्दशक एव च P2, 12; त्रयोदशक एव च PI. 18 Marginal correction by the same hand in W1; जागतः पोडशाक्षर all the MSS. Marginal correction by the same hand in WI; द्वावष्टको जागतश्चतष्टाधर
L2
For Private And Personal Use Only