________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
74
॥ वेदार्थदीपिका ॥ यस्यास्वष्टाक्षराः पादास्त्रयो द्वौ द्वादशाक्षरौ। महास तोबृहत्युक्ता सा नात्रोतक्रमादरः ।
आ यः पनौ भानुनेति तृतीयाद्यौ हि जागतौ । तत्र खावित्यात्मीयौ जागतावित्यर्थः । कुतः । प्रकृतत्वाजगत्याः ॥ ३. वेति प्रकारविकल्ये।
भादावष्टाक्षरौ यस्याः सप्तकोऽथ पडक्षारः।
दशाक्षरोग्य नवकः सा महापंक्तिरुच्यते ॥ सूर्य विषमा सजामीति तिम्रः ।
अष्टाहारा पा यस्याः पट् सा महापंक्तिरेव हि । अव द्वके अव त्रिका' उभे यदिंद्र रोदसी ॥ तिम्रो' जगत्यस्तु प्रोक्ता कात्यायनमहर्पिणा ॥ इति च्छंदांसि सनेह व्याख्यातानि विभागशः।
एषु च्छंदोहर्ययुताः संज्ञा वक्तुं विजृभते ॥ ११, १. अयशब्दोऽधिकारार्थः । सूत्रसंख्यानुवर्तत इत्यतः प्राक् प्रगाथा अधिनियंत इत्यर्थः । प्रगाथ्यते संमेल्यते' छंदसा छंद इति प्रगायः॥ ___२. प्रगाथ इत्येव । बार्हतः प्रगाय इत्युक्तः । आदौ बृहती ततः सतोबृहती। 'छंदोडयं मिलितं विद्यात् । चतुर्थ बृहती तृतीयो द्वादशकोऽयुजौ जागतौ सनोबृहतीत्युक्ते । अयं दश प्रागायमित्यादावयं वामिति बृहनी त्रिवधुरेणेति4 मतोबृहतीत्येवमादि । बार्हत इति सोऽस्यादिरितिछंदसः प्रगायियण । एवं काकुभादिष्वपि द्रष्टव्यं ॥ ___३. बृहतीस्थाने ककुप् चेन काकुभः प्रगाथः । मध्यमश्चककुबित्युक्तं" । उन्नरा सतोबृहत्येव पूर्ववत् । वयम् त्वाls काकुभः प्रगाय इत्यादौ वयम् त्वा ककुभम् उप त्वा कर्मन्निति सनोबृहतीं विद्यात् ॥
४. प्रगाय इत्येव । एते चत्वारोऽटका जागतश्च महाबृहत्यष्टिनस्त्रयः खौ च द्वौ महा
? Rigv. VI, 48, 6; Rigv. Pr. 937. ? Cp. Rigv. Pr. 937, note 3. 3 Rigv. I, I9I, I0. 4I.e. the three verses 10-12. Rigy.x, 59,9; Rigv. Pr. 935 (cp. also 975, comm.) quotes VIII, 37, 2 and VIII, 41, 1. Rigv. X, 134, 1; Rigv. Pr. 937. ' Identical with those given in Rigy. Pr.933-7. I 2, P2; छंदोऽन्वय WI, P1; छंदस्वथ I4. WI; प्रगाथ्यंते समेल्यते ... प्रगाथा:14; प्रगाथ्यंते संमिलति I2, P2; प्रगाथांते संमेलंवे (sic) PI. 10 57, I. 11 68, 4. 12 See satra on I, 47. 18 Rigv. I, 47, 1. 14 1, 47, 2. 16 Rigv. Pr. 1003 gives four examples, not the above. 16 Pan. IV, ii, 55. 1755, 3. 18 Rigv.VIII, 21, I. 10 VIII, 21,239 Rigy. Pr. 1003 quotes this and VIII, 19, I-2.
2059,9.
For Private And Personal Use Only