________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
73
इति । उपरिष्टाज्योतिः । अग्निनेंद्रेण वरुणेन विष्णुने याद्याः । तावानं महिपं विश्वदर्शनैमिति च । पूर्वत्र तु क्रमाविवक्षयेह त्वनेसंज्ञार्थोऽयमारंभः । एतदेव ज्ञापकं भवत्यन्यत्रोक्तक्रमविवक्षेति ॥ ___e.
चत्वारोऽष्टाक्षाराः पादाः क्वाप्यन्यो द्वादशाक्षरः।
यस्यास्तु प्रोच्यते नाना सा महाबृहतीति वै ॥ सत्रापि क्रमो न विवक्षितः। तेनादितो द्वादशकोततो द्वादशकः सिध्यति । तत्रादितो द्वादशकः । नमोवाके प्रस्थिते अध्वरे नरा। अंततो द्वादशकः। नवानां नवतीनामि १०. जागत इत्येव ।
आद्यावष्टाहारी यस्यास्तृतीयो द्वादशाक्षरः ।
पुनीवष्टको चेत्सा यवमध्या प्रकीर्तिता ॥ सं मा तपंयभितः ॥ ११. आद्यौ दशाक्षरौ यस्यास्त्रयश्चाष्टाक्षराः परे ।
पंक्त्युत्तरा विराट्पूर्वी तस्या वे नामनी इमे ॥
द्विनामत्वं ब्राह्मणेषु चोक्तिद्वेधोपलंभनात् । एवेंद्राग्निभ्यामहावि हव्यं ।
इति त्रिष्टुभ उद्दिष्टा दश कात्यायनर्पिणा ॥ १०, १. मा प्रगाथाजगत्यधिकारः। जागतेत्यष्टाहारनिवृत्त्यर्थं । अनादेशे चतुष्पात्वं ।
यस्याः पादास्तु चत्वारो द्वादशाहारसंयुताः । जगती नाम सा प्रोक्ता इमं स्तोमभुदाहृतिः ।
1 Rigy. VIII, 35, 1; Rigv. Pr. 929.
Rigv.x, 140, 6. 3 Satra 7. + WI, I 4 (omits इह); पूर्वक्रमाविवक्ष्याद्या त्वेक 12, P2; पूर्वत्र क्रमाविवक्षाद्या त्वेक° PI. 6 WI; विवक्षितः 143; अन्यथा उक्त क्रम वेति जपति 12, P2; अन्यतोतक्रमं वेव जयति (sic) Pi. Cp. with this statement sätra 6 and comm. (note 6). Rigy. VIII, 35, 23; Rigy. Pr. 932. Rigv. I, 191, 13. Uvata in his comm. on Rigv. Pr. (972) calls this verse a pahkti. 8 Rigy. I, 105,8; W I alone adds मूषो न शिश्ना (apparently to indicate that X, 33, 2 is not meant). The Rigv. Pr. (931) quotes VI, 48, 7, which in the text of the Sarvānukr. is simply called a mahabrihati.
ढे आनी इमे I 2, PI, P2. 10 WI, PI; ब्राह्मणेतु 14; च P2, 12. 11 तस्माद्वेदोपलंबनात WI, 14; उक्तिद्वेषापलंभनात् I 2, P2 ; कृतं वेधोपलंभनात् PI. 12 Rigv.V, 86, 6; in Rigv. Pr. 1028 called mahâsatomukhâ. 13 Identical with those given in Rigv. Pr. 922-31. 14 14; °महर्षिणा the rest. 15 Rigv. I, 94, I.
[III. 4.]
For Private And Personal Use Only