________________
Shri Mahavir Jain Aradhana Kendra
72
4.
www.kobatirth.org
॥ वेदार्थदीपिका ॥
यस्या नवाक्षरौ पादौ तृतीयो दशकस्तथा । एकादशाक्षरो ंत्यश्च विराद्स्याना तु सा मता ॥
स्वस्ति न इंद्रो वृद्धश्रवाः ॥
यस्या दशाक्षरावाद्यौ तृतीयश्च नवाक्षरः । एकादशाक्षर त्यो विराट्स्यानैव सापि च ॥ धी हवमिंद्र मा रिषण्यः ॥ वेति प्रकारविकल्पार्थं ॥
9.
एकादशाक्षरा यस्याः पादाः स्युस्त्रय आदितः । चतुर्थश्चाष्टकः सोक्ता विराडूपेति बहूचैः ॥
तुभ्यं श्रतंत्यभिगो शचीवः श्रुतं मे मित्रावरुणा हवेमेति च ॥ नात्र क्रमादर आ वो रुवण्युर्मित्पृचि तृतीयस्याष्टकत्वदर्शनात् ' । बहुवचनस्य त्रित्वाद्यनेकविषयत्वेऽपि कपिंजलाधिकरणन्यायेनानादेशे चतुष्पदाश्चच इति परिभाषया चैकादशाक्षरपादत्रित्वे सिद्धे त्रय इति न्यायप्राप्तानुवादः । श्रुत्यनुकरणं वा ॥
Acharya Shri Kailassagarsuri Gyanmandir
यस्या द्वादशकाः पादास्त्रयः क्वाप्यस्ति चाष्टकः । एपा ज्योतिष्मती' त्रिष्टुबुत्तरत्र युदाहृतिः ॥
t. यत इति सप्तम्यर्थे तसिल् । तत इत्यनुकरणे । पुरस्ताद्वा मध्ये वोपरिष्टाद्वा यत्राष्टकोऽष्टावरः पादस्तेन युक्तो ज्योतिःशब्दो नाम भवेत् । पुरस्ताज्ज्योतिर्मध्येज्योतिरूपरिष्टाज्ज्योतिरित्येताः संज्ञा: पैंगलेsपि शास्त्रे दृष्टा हि । तद्यथा । पुरस्ताज्ज्योतिः प्रथमेन । मध्येज्योतिर्मध्यमेन । उपरिशज्ज्योतिरंत्येन । तत्र पुरस्ताज्ज्योतिरुदाहरणं वेदांतरे । इमे त इंद्र ते वयं ये त्वारभ्य चरामसीति । अस्माकं वियम् इमे त इंद्र ते वयं पुरुष्टुतेति पाठाज्जगत्येव । मध्येज्योतिः । यद्वा यज्ञं मनवे संमिमिक्षy : 13 ताभिरा यातं वृषणोप मे हवमिति च । तृतीयाष्टकेन पादेन मध्येज्योतिर्वेदांतरे । तदश्विना भिषजा रुद्रवर्तनी सरखती वयति पेशो अंतरं । अस्थि मज्जानं मासरैः कारोतरेण दधतो गवां त्वचि ॥
5
4
1 RigvI, 89, 6. 2 II, 11, 1; Rigy. Pr. 926. 3 Cp. Rigy. Pr. 928, which does not prescribe the order of the pâdas. Rigv. III, 21, 4. I, 122, 6. 6 WI alone adds this remark, which, though apparently contradicting Shadg.'s own words above (एकादशाक्षरास्त्रय आदितः), agrees both with the vagueness of the Rigy. Pr. and with the actual facts; ep. the third pada in I, 122, 5, and the first in V, 19, 5 ( quoted in Rigv. Pr.). Rigv. I, 122, 5. § 3, 12. Rigv, Pr.929. 10 Pingala, III, 52-54; Ind. Stud. VIII, pp. 250, 251. 11 This verse ( = the following with a omitted) does not occur in the text of any of our recensions of the other three Vedas; it must be the reading of another Sâkhâ.
8
9
7
12 Rigv. I, 57, 4; Sâma-v. I, 15 Vâg. Samh. XIX, 82.
iv, 2, 4, 4.
13 VIII, 10, 2.
14 VIII, 22, 12.
For Private And Personal Use Only