________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२३
Acharya Shri Kailassagarsuri Gyanmandir
स्थाviratarsपधियोऽपि गम्या ॥ ८ ॥ स्था० १० ठा०, एवं समवायांग भगव त्यंगेपि सविस्तरतः स्ववंशपरम्परादर्शितेति । तस्याचार्यजिनेश्वरस्य मदवद्वादिप्रतिस्पर्द्धिनः, तद्बन्धोरपि बुद्धिसागर इति ख्यातस्य सुरेर्भुवि, छन्दोबन्धनिबद्धबन्धुरवचः शब्दा दिसलक्ष्मणः, श्रीसंविनविहारिणः श्रुतनिधेश्चारित्र चूडामणेः ॥ ८ ॥ शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता ॥ ज्ञाताधर्मकथांगस्य, श्रुतभक्त्या समासतः ॥ ९ ॥ युग्मम् ॥ निरृतिककुलनभस्तलचन्द्र द्रोणाख्य सूरिमुख्येन ॥ पण्डितगणेन गुणवत्प्रियेण संशोधिताचेयम् ॥ १० ॥ एकादशसु शतेष्वथ, विंशत्यधिकेषु विक्रमसमानाम् ॥ ( वि० सं० ११२० अणहिल पाटकनगरे, विजयदशम्यां च सिद्धेयम् ॥ ११ ॥ ज्ञा० द्वि० श्रु०, यस्मिन्नती ते श्रुतसंयमश्रियावप्राप्नुवत्याथ परं तथाविधम् ॥ स्वस्याश्रयं संवसतोऽति दुस्थिते' श्रीवर्द्धमानः स यतीश्वरोऽभवत् ॥ १ ॥ शिष्योऽभवत्तस्य जिनेश्वराख्य. सूरिः कृतानिन्द्य विचित्रशास्त्रः ॥ सदा निरालम्बविहारवर्ती, चन्द्रोपमचन्द्रकुलाम्बेरस्य ॥ २ ॥ अन्यपि विज्ञो भुविसारसागरः, पाण्डित्यचारित्रगुणैरनुपमैः, शब्दादिलक्ष्मप्रतिपादकानघग्रन्थप्रणेता प्रवरः क्षमावताम् ॥ ३ ॥ तयोरिमां शिष्यवरस्य वाक्यात् वृत्तिं व्यधात् श्रीजिनचन्द्रसूरेः ॥ शिष्यस्तयोरेव विमुग्धबुद्धिर्धन्थार्थबोधेऽभयदेवसूरिः ॥ ४ ॥ बोधो न शास्त्रार्थंगतोऽस्ति तादृशो, न तादृशी वाक् पटुताऽस्ति मे तथा ॥ न चास्ति टीकेह न वृद्धनिर्मिता, हेतुः परं मेऽत्र कृतौ विभोर्वचः ॥ ५ ॥ यदिह किमपि दृब्धम् बुद्धिमान्द्याद् विरुद्धं, मयि विहितकृपास्तद्धीधनाः शोधयन्तु ॥ विपुलमतिमतोऽपि प्रायशः सावृतेः स्यान्नहि न मति विमोहः किं पुनमदृशस्य ॥ ६ ॥ चतु रधिकविंशतियुते, वर्षसहस्रे शते ( वि० सं० ११२४ ) च सिद्धेयम् ॥ धवलकपुरे प्रसस्त्यै, धनपत्योर्वकुलचन्दिकयोः ॥ ७ ॥ अणहिलपाटकनगरे, संघ वरैर्वर्तमानबुधमुख्यैः ॥ श्रीद्रोणाचार्यायैर्विद्वद्भिः शोधिताचेति ॥ ८॥ पञ्चा० १९ विव०, अविस्सइ तयवत्थो, जिणनाहो पणसयाइ वरिसाणं ॥ तयणुं वरणिंद निम्मिअ, सन्निझो विइअ सुअसारो ॥ ४४ ॥ सिरिअभयदेव सूरि, दूरीकय दुरिअरोगसंघाओ ॥ पयडंतित्थं काही, अहीणमापदिप्पतं ॥ ४६ ॥ ती० ६ कल्प, इति अभिधान राजेन्द्र कोशे, इस उपरोक्त लेखका सारभावार्थसंक्षेपसें लिखता हूं कि निग्रंथ, कोटिक, चंद्र, वनवासी, इण नामोसें श्रीसुधर्मास्वामिकी पट्टपरम्परा और गछपरम्परा अविछिन्नपणे ३७ पट्टतकक्रमसें चलतिरहि और चन्द्रकुल, वयरी शाखा यहभी क्रमसें चलते रहे वादमें ३८ पट्टमें सुविहित परंपरावाले, सुविहितपक्ष, वा सुविहित गछके धारक
For Private And Personal Use Only