________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२
रिजीनें, जयतिहुअण इत्यादि ३२ गाथाका स्तोत्र बणाकर संघसमक्ष उस प्रतिमाको प्रगट करी, तब आचार्यका महायश सर्व ठिकानें हवा, पीछे धरणेन्द्रके कहनेसें उस स्तोत्रकी २ गाथा निकालके शेष ३० गाथाहि प्रसिद्ध किया, वैसाहि अबी है, वा प्रतिमा खम्भातसहरमें अबिभी पूजिजे है, वा प्रतिमा श्रीनेमिनाथके शासनमें, २२२२ सालमें भराइ है, एसा उस प्रतिमाके आसनपर टांका हूवाहै, पीछे नव अंगोंपर टीका रची और पंचाशक बगेरेकी टीका बनायके वादमें कपडवंजसहरमें वि० सं० ११३५ के सालमें स्वर्ग गये, जैन इतिहासः, इत्येकोऽभय. देवसूरिः, अनेन चात्मकृतप्रबन्धेष्वेवं स्वपरिचयोऽदर्शि_श्रीमदभय देवसूरिनाम्ना मया महावीरजिनराजसन्तानवर्तिना महाराजवंशजन्मनेव संविग्नमुनिवर्गश्रीमजिनचन्द्राचार्यान्तेवासियशोदेवगणिनामधेयसाधोरुत्तरसाधकस्येव विद्याक्रियाप्रधानस्य साहाय्येन समर्थितम्, तदेवं सिद्धमहानिधानस्येव समापिताधिकृतानुयोगस्य मम मंगलार्थ पूज्यपूजा नमो भगवते वर्तमानतीर्थनाथाय श्रीमन्महावीराय, नमः प्रतिपन्थिसार्थप्रमथनाय श्रीपार्श्वनाथाय, नमः प्रवचन प्रबोधिकायै श्रीप्रवचनदेवतायै, नमः प्रस्तुतानुयोगशोधिकायै श्रीद्रोणाचार्यप्रमुखप. ण्डितपर्षदे, नमश्चतुर्वर्णाय श्रीश्रमणसंघभट्टारकायेति, एवंच निजवंशवत्सलराजसन्तानिकस्येव ममासमानमिममायासमतिसफलतां नयन्तो राजवंश्या इव वर्द्धमानजिनसन्तानवर्तिनः स्वीकुर्वन्तु, यथोचितमितोऽर्थजातमनुतिष्ठन्तु मुठूचितपुरुषार्थसिद्धिमुपयुञ्जतांच योग्येभ्योन्येभ्य इति, किञ्च–सत्सम्प्रदायहीनखात्सदूहस्य बियोगतः, ॥ सर्वखपरशास्त्राणामदृष्टेरस्मृतेश्च मे ॥१॥ वाचनानामनेकखात् , पुस्तकानामशुद्धितः, ॥ सूत्राणामतिगांभीर्यान्मतिभेदाच कुत्रचित् ॥ २॥ क्षुण्णानि संभवन्तीह, केवलं सुविवेकिमिः ॥ सिद्धान्तानुगतो योऽर्थः, सोऽस्माद्ग्राह्यो न चेतरः ॥ ३ ॥ शोध्यं चैत. जिने भक्तैर्मामवनिर्दयापरैः, ॥ संसारकारणाद् घोरादपसिद्धान्तदेशनात् ॥ ४ ॥ कार्या नचाक्षमाऽस्मासु, यतोऽस्माभिरनाग्रहैः ॥ एतद्गमनिकामात्रमुपकारीति चर्चितम् ॥५॥ तथा संभाव्य सिद्धान्ताद्, बोध्यं मध्यस्थया धिया ॥ द्रोणाचार्या दिमिः प्राज्ञै. रनेकैरादृतं यतः ॥ ६ ॥ जैनग्रन्थविशालदुर्गमवनादुचित्य गाढश्रमं, सद्व्याख्यानफलान्यमूनि मयका स्थानांगसद्भाजने, संस्थाप्योपहितानि दुर्गत नरप्रायेण लव्यर्थिना, श्रीमत्संघ विभोरतः परमसावेव प्रमाणं कृती ॥ ७ ॥ श्रीविक्रमादित्यनरेन्द्र कालाच्छतेन विंशत्यधिकेन युक्ते ॥ समासहस्रेऽतिगते (वि० सं० ११२०) निबद्धा
For Private And Personal Use Only