________________
Shn Mahavir Jain Aradhana Kendra
श्रीजम्बूस्वामिचरित्रम् |
॥ २ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बभूव । एकदाऽपत्यरहिता धारिणी निष्फलाया लताया इव मम निःसन्तानं जन्म व्यर्थमिति दध्यौ । धन्यजीवनानामेव स्त्रीणां कोडे सुधारस इवाने शीतलत्वं जनयन् पुत्रः क्रीडति । तत्रापि पुत्ररहितो गृहनिवासः पापाय तापाय च जायते, लवणहीन-कुभोजनवन्मां गृहनिवसनं न स्वदते । ततः पुत्रचिन्तातुरा धारिणी रहसि तत्पतिना पृष्ठा" प्रिये ! कुतो विषीदसि !" ततो धारिणी प्राणनाथं मानसं दुःखं निवेदयामास । यद्यपि माणपतौ सा निजदुःखं स्थापयामास, तथापि तन्नाक्षीयत । प्रत्युत स्वष्टपूर्तिविरहाद् भूयोऽधिकमवर्द्धिष्ट । सा तेन हृदयशस्यातुल्यदुःखेन नित्यं द्वितीया चन्द्रकलेव कृशभावमशिश्रियत् ।
एकदा धारिणीपतिर्धारिणीं पुत्रालाभदुःखं विस्मारयितुकामः प्रेमपाथोधिप्रवाहोपमया वाचोवाच-" प्रिये ! वयं वैभारभूधरमद्य गच्छामः, तत्र नन्दनवनोद्यानरमणीयोद्याने रंस्यामहे " । ततो धारिणी पतिदेववाचं माननीयतयाऽऽधिविस्मारणकामनया च स्वीचकार । तत ऋषभदत्तोऽपि सज्जीकृते हंसलोमकोमलतूलिके रथे प्रियया सह समारुरोह । एवं तौ जायापती संयोजिताश्चं श्रेष्ठमहारथमण्यारूढो वैभारगिरिं प्रति प्रययतुः ।
रथोपरि समारूढ ऋषभदतो मार्गे स्वप्रियां वार्तयति" हे प्रिये ! इयं बाह्याली भूमिर्वायमानाश्वफेनबुद्बुददन्तुरा श्रेणिकनरेशस्य प्रतिभाति । इमे नगरसमीपतरवो गजबन्धनोन्मूलितत्व क्स्कन्धा मत्तगजराजाऽऽलानतां सूचयन्ति । अमूनि सुन्दराणि गोकुलानि मदीयमहारथध्वनिना वृषभभाङ्कारैः समुत्थापितश्रवणवत्ससमूहानि राजन्ते हे कृशोदरि ! एते पिकीस्वरौषधी भूतपल्लवास्तरुणरसालतरवः शोभन्ते । इमे रथनिर्घोषभीरवो मृगा भूमिं जिहासन्तः प्रायो वायुमारूढा इव गगनं गच्छन्ति । वारिवर्षिण इमेऽरघट्टा द्वितीयमूर्तिधारिणः पुष्करावर्तमेघा इव इक्षुवणेषु राजन्ते । एवं दर्शनीयदर्शनैः प्रियां विनोदयन् सपरिवार ऋषभो वैभारगिरिमगमत । तौ दम्पती रथाद्
For Private And Personal Use Only
पुत्रार्थं धारिणीचिन्ता
॥ २ ॥