________________
SinMahavir Jain AradhanaKendra
www.kobatirtm.org
Acharya-suLKailassagarsunGyanmandir
नमोत्थु णं समणस्स भगवो महावीरस्स । परमपूज्य श्रीनेमि-विज्ञान-कस्तूरसूरि-पपासयशोभद्रगुरुपरेभ्यो नमः । (कलिकालसर्वज्ञ-श्री हेमचन्द्राचार्यकृतपद्यात्मकपरिशिष्टपर्वणो गद्यानुबन्धोद्धृतम्)
श्रीजम्बूस्वामिचरित्रम्।
-
-- ॥श्रीशंखेश्वरपार्श्वनाथाय नमः ॥ श्रीराजगृहेनगरे पुष्कललक्ष्मीरिन्द्र इव नृपवरः श्रेणिको राज्यं पालयामास । तदीयसभाऽलकारो नरवरशिरोमणिधर्मकर्मश्रेष्ठः श्रेष्ठी ऋषभदत्तनामाऽभूत् । स समस्तेष्टसिद्धिपदमन्त्रवर्णवत् "मम देवोऽर्हन् गुरुस्तु साधु" रित्येव रात्रिन्दिवं जपन्नासीत् । तन्मनोजलं सदा गुरुवचनकतकचूर्णयुतं विगतदुनिमलं विमलं बभूव । तस्यैश्वर्य सरोवरस्य सलिलमिव पयिवृक्षस्य फलमिव केषां केषां प्राणिनामुपकारकं नाभूत् ।। मत्या धर्मानुरागिणी गत्या हंसानुहारिणी तस्य धारिणीनाम्नी सधर्मचारिणी बभूव । तस्या विपुलतमगाम्भीर्यधैर्यमाधुर्यप्रभृतिगुणेषु सत्स्वपि शीलगुण एव सम्यक् प्रयासो बभूव । यतः कुलाननाः शीलालकारा भवन्ति । सा सती गुप्तसमस्तानी नीरजीमूषिणी सूर्यस्यापि करस्पर्शासहिष्णुरिव समचरत् । शीलविनयप्रभृतिनिरतिशयस्वच्छगुणैः सागरमध्ये गनेव माणनाथस्य हृदये सा व्यलीयत । नख-मांसयोरिव नित्यमिलितयोस्खयोदेिहैकहदययोः स्नेहोऽखण्डितो
For Private And Personal use only