________________
San Mahavir Jain Aradhana Kendra
Acharya
Gyamandir
श्रीजम्यूस्वामिचरित्रम् ।
ऋषभधारिण्योबैंभारगिरि
प्रतिगमनम्।
वैभारगिरिवरोद्यानदिक्षानृत्यन्मनोरथौ समुदतरताम् । मार्गस्थप्रत्येकतरूणां नामधेयानि पृच्छन्ती स्वादूनि निर्झरजलानि भूबोम्यः पिबन्ती । पदेपदे स्निग्यतरुच्छामासु विश्राम्यन्ती शीतलकदलीदलैः सुखस्पर्शमाचरन्ती शुकालापैईसन्ती मृगबालेषु वत्सला क्रोडाऽऽरोपितबालवानरीषु परमोत्कण्ठिता धारिणी पतिदत्तकरावळम्बनेन तस्सुखेन शनैः शनैर्गिरिमारोहयाचके । तत्पर्वत ऋषभदत्तो मनोहरां पर्वतोद्यानसम्पदमङ्गल्या धारिणी दर्शयांबभूव-" हे मिये ! फलभारनम्रा इमा मातुलिझी प्रेक्षस्व । तामवर्णपुष्पैर्विवान्तसायन्तनमेघा इवेमा दाडिमीः पश्य । अभी ताला नृत्यम्मयूरकलापानुकारिदला मण्डपीभूतमृद्वीकामण्डपाः सूर्यकिरणानामपि दुर्गमाः प्रतिभासन्ते । अलिकुलच्छलात् परस्परसौरभ्यदानरेताः पुष्पजातयः स्वाजन्यमुपोषयन्स्यत्र । जम्बूकदम्बमाकन्दपारिभमभूतितरुभिरयं गिरिश्छायया चोलकं बसान इव प्रतिभाति । कषभः श्रेष्ठी तत्र शीप्रमागतं खेचरमिव सिद्धसुतं यशोभित्रं श्रावक स्वबन्धुमिवादर्शत् । ततब ऋषभः श्रेष्ठी सिद्धपुत्रमवार्तयत्-"त्वं मे खलु साधर्मिकोऽसि तत् कथय क गमिष्यसि " स उवाच-" श्रेष्ठिन् । अस्मिन्नुयाने भगवतः श्रीमहावीरस्य शिष्यः पञ्चमो गणधरः सुधर्मा समवसतोऽस्ति । हे मित्र तं वन्दितुमहं गच्छामि । यदि ते तवन्वनेच्छा तर्हि त्वमपि त्वर, अहममेसरामि । श्रेष्ठयुवाच-"हंहो मित्र । तत्राहमपि सपत्नीक आगच्छामीति तेनैव सह तौ दम्पती जम्मतुः । ततस्ते प्रयोऽपि यथाविधि द्वादशावर्तवन्दनेन बीसुधर्मस्वामिनं भक्त्या वन्दित्वा समुपाविशन् । बद्धपाणिपुटास्ते च सुधर्मस्वामिनो धर्मोपदेशामृतं श्रवणपुटैरतितरामपुः ।
अथावसरे सिद्धपुत्रः श्रीसुधर्मस्वामिनममाक्षीत्-" भगवन् ! यन्नाम्ना जम्बूद्वीपः ख्यातः सा जम्बूः कीडशी विद्यते !" ततः सुधर्मस्वामी तां जम्बू जात्यरत्नमयाऋतिमकथयत्, तन्मानमभावस्वरूपादि चाख्यत् । तदा धारिणी चावसरमासाथ भगवन्तं गणधरमप्रच्छत्-“प्रभो ! मम पुत्रो जनिष्यते न वा" इमं प्रभमाकर्ण्य सिद्धपुत्रोऽवदत्-" हे धारिणि ! महापुरुष सावध प्रष्टुं नाईसि, यतो
॥
३
॥
For Private And Personal Use Only