________________
SheMahavir Jain AradhanaKendra
Acharya
S
a garur Gyanmandir
कुबेरदत्तदृष्टान्तः।
श्रीजम्बूस्वामिचरित्रम् । ॥१८॥
म मातुः पतिरिति मातृपतिरवेनास्य बालस्य पिता ममापि पिता सम्पयते ८। पितामहवं-बालोऽयं मन्मातृपतिसोदरतया पितृग्यो भवति, तस्य पिता पितामहः सुतरां सम्पद्यतेऽतोऽस्य पिता मम पितामहः ९ । अस्य पिता मम पतिरेवं भवति-" श्रेष्ठिपुत्रगृहेऽहं तेन परिणीताऽस्मि, अतः पतिर्भवति सः १०। मम बालपिता पुत्र एवं घटते-" पतिस्त्री सपत्नी-कुबेरसेना, तस्याः पुत्रः कुवेरदच इति पुत्रोऽपि स भवति ११ । देवरोऽयं बालस्तस्य कुबेरदत्तः पितेति देवरजनकत्वात् कुबेरदत्तः श्वशुरोऽपि भवितुमर्हति १२ । एवं बालस्यास्य या माता सा ममापि माताऽस्त्येव तदुत्पन्नत्वात् १३ । अस्य बालस्य माता मम पितामही चैवं घटते-" पितॄन्योऽयं बाल उक्तस्तस्य माता भवत्यतः पितृव्यमातृत्वात् पितामही सम्पनीपद्यते १४ । प्रातृपस्नी बालमाताऽनेन प्रकारेण-" मम आता कुबेरदत्तस्तस्य खीस्वेन सुतरां प्रातृजाया भवति" १५ । बालकमाता वधू-" सपत्नीपुत्रभार्या यतो भवति एकपतित्वेन कुबेरसेना सपत्नी भवति, तस्याः-पुत्रः कुबेरदत्तः, स च मम सपत्नीपुत्रत्वेन हेतुना पुत्रस्तस्य पुनः स्खी कुवेरसेनेति पुत्रभार्या वधर्भवत्येव १६" । बालस्येयं माता मम श्वनरेवं-" मम पत्युः कुबेरदत्तस्य मातेति पतिमातृस्वेन श्वभूर्भवति १७ । " बालकमाता सपत्नी ममैवं-" मम पतिः-कुबेरदत्तस्तस्य द्वितीया पस्नीयं जातेति एकपतित्वात् सपत्नी युज्यते १८ इत्यष्टादशसम्बन्धघटना ।" कुबेरदचाऽऽर्येत्युक्त्वा स्वां मुद्रिका विश्वासाय कुबेरदचाय ददौ। सोऽपि कुचेरदत्तस्तामूर्मिकामवलोक्य कुबेरदचार्याकथितं सर्व सम्बन्ध प्रत्यैत् । ततः
भवादद्विग्नः पत्रज्य तपस्तत्वा कालघमें कृत्वा स्वर्गमगमत् । अथ कुबेरसेना वेश्याऽपि तदा भाविकावं अपना । कुबेरदचार्या च पुनः प्रवर्तिनीसकाशमासादयामास ।
एवं च यो जन्तुः स्वयमपि कर्मणा बध्यते तस्मिन् शत्रुसदृशे परिजने मूर्खाणां शुक्ती रजतपीरिख बन्धुबुद्धिर्जायते । वस्तुतः स
ISITS
Gl॥१८॥
For Private And Personal Use Only