________________
Sun Mahavir Jain AradhanaKendra
www.kobatirtm.org
Achey Sur Keserun G
endir
श्रीजम्बूस्वामि- IN चरित्रम् ।
कुबेरदत्तदृष्टान्तः।
॥१७॥
विजहार । साऽप्यार्या धर्मलाभपुरस्सरं कुबेरसेनापार्बे प्रतिश्रयं ययाचे । ततः कुबेरसेना वेश्या कुवेरदत्चामायाँ प्रणम्यैवं विज्ञपयांचकार-" हे आयें ! यद्यप्यहं वेश्याऽस्मि तथापि साम्प्रतमेकपतित्वेन पुनः कुलवधूरिव वर्ते । कुलीनपतिसंसर्गान्ममैषः कुलस्त्रीवेषोऽस्ति । अतः कुलीनाचरितेनापि तब प्रसादयोग्याऽहं, तस्मान्मम भवनसमीप उपाश्रयमाश्रित्य सर्वदेष्टा देवता इव सन्निहिता यूयं सर्वाः साल्यो भवत । ततस्तस्याः कल्याणकामधेनुरिव सपरिच्छदा कुबेरदत्ताऽऽर्या कुबेरसेनावेश्याऽर्पितोपाश्रये सुखपूर्वकं न्यवसत् । कुबेरसेनाऽपि दिवानिशं तत्राऽऽगत्य निजपुत्रमार्यायाः कुबेरदत्तायाश्चरणकमलसमीपे भूमौ लठन्तममुचत् । ततो " यो जन्तुर्यथा बुध्येत तं तथैव बोधयेद्" इति न्यायेन साऽऽर्या तां बोधयितुं तं बालं वक्ष्यमाणप्रकारेणोल्लापयामास-यथा-" हे बालक ! त्वं मम माताऽसि १, पुत्रोऽसि २, पत्युरनुजो देवरोऽसि ३, मातृपुत्रोऽसि ५, पितृव्योऽसि ५, पौत्रोऽसि ६" । "हे दारक ! यस्ते पिता स मे सोदरः ७, पिता ८, पितामहः ९, पतिः १०, पुत्रः ११. श्वशुरश्चास्ति १२"। "हे बालक ! या ते माता सा मेऽपि माता १३, पितामही १४, भातृपत्नी १५, वधूः १६, श्वश्रूः १७, सपत्नी १८ च भवति"।
ततः कुबेरदचार्यायास्तादृशं वचनं श्रुत्वाऽपृच्छत्-“हे आयें ! ईदृशं परस्परविरुद्धार्थ किं वदसि ! एतेनादं विस्मितोऽस्मि ।" तत आर्या प्रत्युवाच-"शृणु सर्व पटयामि-अयं बालो मम मातैवं भवति-या मे माताऽस्ति, साऽस्यापि, अतो आताऽयम् १। योऽस्य पिताऽस्ति, स मे पतिरिति पतिपुत्रः पुत्र एव भवतीति ममायं पुत्रः २ । मम स्वामिनोऽयं लघुः सोदरोऽस्ति, इति मेऽयं देवरः ३ । मम मातुरय पुत्र इति आतृव्य[ प्रातूनं ममुं कथयामि ४ । अयं मम मातुः पत्युर्माता भवति, तस्मादयं मे पितव्यः ५ । मम सपत्नीपुत्रस्यायं पुत्र इति पौत्रोऽप्ययं भवति ६ । अस्य यः पिता स मे सोदरो पाता भवति, एकमातृकत्वात् ७ । अस्य यः पिता स
044
For Private And Personal use only