________________
Sun Mahavir Jain AradhanaKendra
www.kobatirtm.org
Acharya-suLKailassagarsunGyanmandir
महेश्वर
श्रीजम्यूस्वामिचरित्रम् । ॥१९॥
|दृष्टान्ता
।
*
क्षामाश्रमण एव बन्धुर्यः स्वयं बन्धुरहितोऽप्यपरेषां बन्धमोक्षको भवति । अन्ये तु नाममात्रेण बन्धवः । ___ततः पुनरपि प्रभवो जम्बूमाह-“हे कुमार ! दुर्गती पततो निजान् पितॄन् रक्षितुं स्वं पुत्रं जनय । यतोऽपत्यरहिताः पितरोऽवश्यं नरकं गच्छन्ति; तस्मादपुत्रस्य तव पितॄणामृणात् कथं मुक्तिः स्यात् ! " । ततो जम्बूवाच-“हे प्रभव ! अयं ते मोहोऽस्ति यत् पुत्रादेव पितृणां दुर्गतेस्तारणं त्वया प्रतीयते । हे प्रिय । अस्मिन् विषये महेश्वर दत्तसार्थवाहष्टान्तोऽस्ति ।
प्रभवं प्रति जम्बूकुमारकथिता महेश्वरदत्तकथा । तथा हि-पाक ताम्रलियां नगयाँ श्रीमान् महेश्वरदत्तनामा सार्थपतिरजायत । तस्य समुद्रनामा प्रसिद्धः पिता जलेषु समुद्र इव धनेष्वतृप्तोऽभूत् । तस्यातिमायाविनी बहुलानामी जननी जज्ञे । लोभावकरगर्तोऽर्थोपचयव्यसनी तस्य पिता मृत्वा तस्मिन् देशे महिषो बभूव । पतिवियोगादार्तध्यानरता तस्य जननी तस्यैव गृहे शुनी बभूव । महेश्वरस्य पार्वतीव महेश्वरदत्तस्य पत्नी सौभाग्यवती गामिलानानी जाता। सा च श्वश्रूश्वशुरहीना सती निजगृह एकाकिन्यवसत् । तस्माद् वने हरिणीव सा स्वच्छन्दचारिण्यमूत् । निजनाथं यश्चयन्ती सा परपुरुषेण रेमे । एकाकिनीनां स्त्रीणां सतीत्वं न चिरं तिष्ठति । यतः कामदेव एकाकिनीरेकान्तस्थाः खियो या निर्भय इव नितान्त प्रहरति।
एकदा स्वैरै परनरेण रममाणायां गाझिलायां महेश्वरो हट्टाद् गृहमकस्मादाययौ । तदा तौ विसस्तकेशी रमणप्रयाससंजातभयौ कम्पमानजी चकितलोचनी पुंश्चली-जारौ परावृत्त्य गृहीताधोवस्त्रावगृहीतोत्तरीयवसनौ नमकल्पौ स्खलचरणौ तं दृष्ट्वा कान्दिशीको बभूवतुः। महेश्वरश्च लुब्धको भरडूकमिव केशेषु गृहीत्वा मान्त्रिको भूताविष्टमिव तं जारं चपेटाभिस्ताडयामास । तथा कुम्भकारो मृत्तिकापिण्डमिव पादप्रहारैश्च तं मर्दयामास, पुनर्गहनविर कुकरमिव लकुटेन चाताडयत्, किंबहुना ! महेश्वरस्तं जारमर्थप्राणमिव चकार । " मनस्विना
*
*
ता॥१९॥
For Private And Personal use only