________________
Shri Mahavir Jain Aradhana Kendra
३६
www.kobatirth.org
शरच्चन्द्रवर्णनद्वादशकम्
Acharya Shri Kailassagarsuri Gyanmandir
एको भाति सुसत्वन्निःसत्त्वा बहवोऽपि न । एकोऽपि भ्राजते चन्द्रस्तारालक्षो न दीप्यते ||५||
चन्द्र ! त्वं वियुतान् लोकान् दुःख्यस्य हो ! निरागसः । अतस्तज्ज्ञेन मन्येऽहं चिह्नितो हृदि पाप्मना ||६||
( चन्द्रस्योपमानोपमेयता )
चन्द्र ! त्वं विश्ववक्त्राणां यास्युपमानतां तु ते -: उपमेयविधौ ह्येकमुपमानं जिनाननम् ॥७॥
( चन्द्रेण सह तीर्थंकरमुखस्ये । पमानं घटते )
जिनवक्त्रेण सदृश्चन्द्र इत्युपमाऽधिका । चन्द्रतुल्यं जिनास्य तु हीनोपमा विडम्बना ||८||
( चन्द्रकलङ्क कविकल्पना )
वदन्ति लक्ष्म केचिज्ज्ञाश्चन्द्रमध्ये शशं स्थितम् । कवन्ते कवयः केचिच्चन्द्रे 'छायाऽवनेरिति ॥९॥ केचिद्वियुक्तलोकानां शापं सत्यापयन्ति तत् । विदग्धाः केचिदाहुच राहुमन्ये ततोऽपरम् ॥ १०॥ ( निजकल्पना )
ar मन्यामहे किन्तु वित्तसत्ताभिमानिनाम् । अनधिकार चेष्टानामयशः 'पुञ्जितं हि तत् ॥११॥
૧ હીનેાપમા અને અધિકા૫મા ઉપમાના દોષો છે ! ૨ ચંદ્ર}| ॐ । ३ ससलु ं । ४ रघुवंशमां अतिहास वि. ५ नैषधकव्यमां | ६ साठीत रे छे । ७ श्रीहर्षकविः । ८ लेगो थयेो यशः परीति ।
For Private and Personal Use Only