________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शरच्चन्द्रवर्णनद्वादशकम्
उदेति सूर्यो यदि पश्चिमस्यामुत्पद्यते चेद् गगने 'कजौघः ।
Acharya Shri Kailassagarsuri Gyanmandir
वन्ध्याऽपि पुत्रं जनयेत् स्वतश्चेद् भवेत्तदा मोहतस्य मोक्षः ||२||
: २० :
शरच्चन्द्रवर्णन द्वादशकम् *
शैत्येन कान्त्या च गुणैरगण्यै
राहलादकस्त्वं जगतः सुधांशो ! लोके कलाभिर्धवलीकरोषि
तत् सत्कृतः सत्कविभिः कवित्वे ॥१॥
योगिनो भोगिनःश्चैव चकोरान् कुमुदान्यपि । मोदं ददासि सर्वत्र सन्तः सर्वस्य मोददाः ||२|| शान्तिदोऽपि लघुर्नित्यं पूर्यते स्तूयते जनैः । इतीवाssवेदयन् बाल-चन्द्रः सकलतां गतः ॥३॥
सर्वत्र जृम्भते तेजः संख्या वयो न स्थूलता । एकश्चन्द्रस्त मोनाशी सिंहपोतो गजान्तकृत् ॥४॥
*जैनज्योति अमदावाद, वर्ष २ अंक १३ ૧ કમલને સમૂહ.
For Private and Personal Use Only
३५