________________
Shri Mahavir Jain Aradhana Kendra
३४
www.kobatirth.org
जैनशासनोन्नतिः
१८ :
जैनशासनोन्नतिः *
विस्मृत्य भेदभावान् स्वान
त्यक्त्वा गर्वान् कदाग्रहान् ।
संभूय साधवो ! विश्वे तनुध्वं
कार्येण लोके जिनधर्मगर्हणा
Acharya Shri Kailassagarsuri Gyanmandir
शासनोन्नतिम् ॥१॥
विचारचर्याऽऽचरणेन येन ।
स्यात्, तन्न कार्य स्वहितावहं भव
दute रम्यं स्वविचारदृष्टितः ॥२॥
विचार्य सम्यक् समयस्य पद्धतिं
युक्त्याऽनुभूत्या च समन्ततो भुवि । सुश्रावकैः साधुगणैः सुसाधनैः प्रचारणीया
जिनधर्मभावना ॥३॥
तृष्णासमाप्तिर्जगतां भवेद्यदि,
-ः १९ :
कृतकर्मक्षयो मोक्षः*
शुष्यन्ति हेतुञ्च विनैव सागराः ।
'सदागतिश्चेत् स्थिरतां भजेत् सदा,
मोक्षस्तदा कर्मविनाशनाद्विना ॥१॥
*जैनज्योति अमदावाद; वैशाख,
૧ पवन.
१९८७
For Private and Personal Use Only
** जैन धर्मप्रकाश.