________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ब्रह्मचर्ये महात्रतम्
-: १७ :
॥ ब्रह्मचर्यमहाव्रतम् ॥
आरोग्य लाभो यशसश्च भावो,
दुःखेऽपि धैर्ये मनसश्च 'वीर्यम् । ओजोविकासः प्रतिभाप्रकाशो
ब्रह्मव्रतात् पुष्यति चन्द्रिके ॥ १ ॥
तिलेषु तैलं च मणौ सुकान्ति
वनस्पतौ सत्त्वपरिस्थितिश्च ।
यथा तथास्त्याSSत्मनि वीर्यसत्ता
Acharya Shri Kailassagarsuri Gyanmandir
नष्टे तु वीर्ये क्षयमेति सोऽपि ॥२॥
यञ्जने विद्यते ब्रह्म तस्योच्चश्व दोषास्तमांसि नश्यन्ति भासमाने
यद्विना
नाप्नुयाञ्जीवः प्रकामाः सौख्यसंपदः । नीराद्विना यथा मत्स्यो
भजेऽहं ब्रह्म
यशस्तथा ।
LEAR
रवाविव ॥३॥
तद् व्रतम् ॥४॥
For Private and Personal Use Only
३३
* आत्मानन्द प्रकाश, पु. २८ अंक ११
-
१ उत्साहः । २ ब्रह्मचर्यतः । ३ यथा द्वितीयाचन्द्रकला क्रमतो वर्द्धते तथा ।