________________
Shri Mahavir Jain Aradhana Kendra
३२.
www.kobatirth.org
सत्य- धर्मः
असत्यमुक्तं यदि धर्महेतवे,
पापाय सन्दुःखनिबन्धनं च तद् । स्वार्थाय पापाय तदुच्यते पुनः,
शंका तदा दुःखनिबन्धनेऽस्य का ? ॥ ५ ॥
कुत्राऽस्ति तथ्य तु पर न पथ्य,
स्यात् काऽपि पथ्यं नहि तत्तु तथ्यम् । तथ्य च पथ्यं भवतस्तु यत्र,
हितप्रमोदौ भवतो हि तत्र ||६||
लोके प्रभावः समयस्य लाभो,
मिथ्याऽऽख्यदोषस्य च संभवो न । इत्यादि लाभाः प्रभवन्ति भव्या
मितं च सत्यं वदतां जनानाम् ॥७॥
Acharya Shri Kailassagarsuri Gyanmandir
श्राम्यन्ति सन्तोऽपि च यत्कृते तु,
तपन्ति यस्मै च तपांसि घोरम् । नमन्ति नम्याः खलु यद् गरिष्ठ,
को नाम सत्यं न हि सेवते तद् ? ॥८॥
सतां वा कर्मभावो वा,
निकषः
सत्य'
मुद्रैव परमात्मनः ।
सर्वधर्माणां,
विजयते
For Private and Personal Use Only
भुवि ॥२९॥