________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्य-धर्मः
३१
इत्यागमसाहित्ये दर्शनशास्त्रस्याल्लेखा दर्शितः, स च तत्र प्रतिपादनशैल्यैव वर्तते, न धिक्कारतिरस्कारादिनिन्दापद्धत्या, तत्कृर्तृणामेकान्तमुमुक्षुत्वात् तत्वप्रतिपादनैकप्रयोजन त्वाचातो तत्त्व जिज्ञासुभिरात्मकल्याण कर्तुं जैनागमसाहित्यमवश्यं दृश्यम् । आगमातिरिक्त जैनतर्कग्रन्था अपि दर्शनान्तरग्रन्थेभ्यो न खलु लेशतोऽपि न्यूनाः अतः सत्तर्ककर्कशशेमुपोशालिभिदर्शनतुलनादृष्टया स्वमनीषोन्मेवारणाय वाऽध्येतव्या द्रष्टव्याश्चेति मामकी सूचनाऽस्ति ।
wromसत्य--धर्म*
यथाश्रुत यथाज्ञात', वस्तुतत्त्वं स्वया धिया । तथा निरूपण तद् हि, सत्यं सत्यविदा विदुः ॥१॥ धर्मस्य मूल प्रवदन्ति सत्य,
__ मूलाद्विना का फलपुष्पसम्पद् ? । सत्याद् यशः सौख्यपरम्परां च,
शास्त्रेषु सन्तः प्रतिपादयन्ति ॥२॥ हरिश्चन्द्रादयो भूपाः, पुराऽभूवन् महाशयाः ॥ सत्येनैव भुवि ख्याताः, सत्यात् किं किं न लभ्यते? ॥३॥ यो जनोऽनृतभाषी स्यात्, कपटे यश्च लम्पटः । तथैव मन्यतेऽन्यान् सः, सतीं वेश्येव पुंश्चलीम् ॥४॥
*जैनधर्मप्रकाश ज्येष्ट,-१९८९
For Private and Personal Use Only