________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यरामकलिका
विद्यया प्राप्यते द्रव्यं, विद्यया लभ्यते यशः । विद्यया ज्ञायते शास्त्रं, विद्यया मुच्यते भयम् ॥३०॥ २सौन्दर्यधनसंयुक्ता अपि सजातिवंशजा: । निर्विद्या न हि शोभन्ते, निस्तेजा इव चन्द्रमा: ॥३१॥ अविनयो विद्यया युक्त-श्चेद् बुधैः शस्यते बहु ।
सितायोगो यथा क्षीरे, ऐश्वर्यै नम्रता यथा ॥३२॥ साधारणदेवगुरुधर्मस्तुतिः'प्रोप्ताखिलारोग्यधनं प्रमुक्तं,
त्यक्ताखिलाशं करुणाब्धिपूर्णम् । सर्वत्र पथ्यं च सदा च तथ्यं,
देवं गुरुं च प्रणमामि धर्मम् ॥३३॥ "स्तव्यो भावाजिनेन्द्रश्च, गुरु: सेव्यो महाव्रती ।
कार्यो यत्नः सता नित्यं, ज्ञानशक्तेः प्रवर्द्धने ॥३४॥ शत्रुञ्जयतीर्थाधिराजस्तुतिः*आत्मानमातङ्कगतं भयेभ्यः,
शान्तिप्रदो मोचयितुं क्षमो यः । बाह्यान्तरारेश्च विजापको यः
शत्रुञ्जयो नाम यथार्थनामा ॥३५।।
૧ આ લોકમાં પ્રતિવસ્તૂપમાલંકાર છે. ૨ આમાં વિનકિત અને ઉપમા છે. ૩ આમાં સમ તથા શ્રોતમાલો માલંકાર છે. ४ मामा ३५४ छे. ५ मामा कृत्यप्रत्ययोना ९२९५ छ.
For Private and Personal Use Only