________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यारामकलिका
विद्या ( सरस्वतो) स्तुतिः
गर्वात्तु नाप्यते विद्या सती सातकरा नृणाम् । विना विद्यां न तत्त्वं च तत्त्वाहते कृतः सुखम् ॥२५॥ निर्मलं दर्शन विद्या नवीनो हि दिवापतिः ।। अहार्या श्रीः खलु चोरैर्विना स्वर्णेन भूषणम् ॥२६॥
या कृत्स्नासुमतां सदा सुखकरा यां सेवते सद्गणो भारत्या लभते मुदं शिशुगणस्तस्यै कुरुध्वं नमः । यस्याः पूज्यतमा भवन्ति भविनो यस्याः प्रभावो महान् यस्यामस्ति शुभो बृहद्गुणगणः सा गीः प्रदद्यान्मतिम्॥२७॥
'स्ताव स्तावं सुगुणकलितां भारति ! त्वां सदाऽहं धारं धारं हृदि च यतनात्सार्ववक्त्राजपताम् । स्मारं स्मारं कृतिजननुतां भव्यसौख्यप्रदात्री याचे मातः ! सुवचननिधे ! ज्ञानदानाय शीघ्रम् ॥२८॥
ज्ञानविरुद्धजीवानां सौख्यं नास्त्येव किञ्चन । शर्मणां कारणं ज्ञानं वदन्ति हि मनीषिणः ॥२९॥
૧ આમાં વિનેતિ અને અનુપ્રાસાલંકાર છે. ૨ આમાં ભિન્નરૂપક, વિભાવના, વ્યતિરેક અને વિરોધાભાસ છે. ૩ આમાં સાત વિભકિત છે. ૪ આમાં રૂપાલંકાર છે.
For Private and Personal Use Only