________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
काव्यारामकलिका
'विना श्रीजैनधर्मात्तु जन्म व्यर्थ मनीषिणाम् । दिवसस्येव निशायाः शशिना विना ॥ १८ ॥
विना
२
Acharya Shri Kailassagarsuri Gyanmandir
सर्वदुःखविनाशी यः सर्वसिद्धिप्रदायकः । शान्तिदो यश्च जैनः सः धर्मोऽस्तु मे भवे भवे ॥१९॥
शिरीषपुष्पसमृद्धी - स्त्रीराज्यस्वर्गजं सुखम् । न याचे जैनधर्मात्तु विना भोगिभयंकरम् ||२०||
जिनधर्मवाणीस्तुतिः -
सौरव्यदं त्रिजगत्सेव्यं
प्रस्तुत्यार्हतशासनम् । Eraseमातीं वाणीं त्रैलोक्याऽऽतापहारिणीम् ||२१||
२१
अनेकान्तवादस्य ( स्याद्वादस्य ) स्तुतिः - एकान्तेऽघटमानत्वाद् वस्तुतत्त्वस्य सर्वथा | अनेकान्तस्ततः कान्तः स्वीकार्यः कान्तमिच्छता ||२२||
अनेकान्तोपदेष्टारमनेकान्तस्य पालिनम् । अनेकान्तस्य नेतारं नमस्कुर्वे क्षणे क्षणे ॥२३॥
किं कर्णेन्द्रियलब्धिर्हि विना जैनागमश्रुतिम् । (का) नेत्रप्राप्तिर्यया हीष्ट दृश्यं दृष्टं न वै कदा ||२४||
For Private and Personal Use Only
૧. આ લેકમાં માલાવિતાકિત, ઉપમા, તુલ્યયાગિતા અને અનુપ્રાસ છે. ૨ આ લેાકમાં વિનાકિત અને લુપ્તેાપમા છે. ૩ આ શ્લોકમાં વિનાકિત, અર્થાન્તરન્યાસ અને શ્રુત્યનુપ્રાસ અલ`કારી છે.