________________
Shri Mahavir Jain Aradhana Kendra
२०
www.kobatirth.org
5
काव्यारामकलिका
'कृतापराधेऽपि जने' पादपूर्तिरूपा वीरस्तुति:'सर्वातिशयबोधाय, सर्वातिशयशुद्धये । सर्ववागीशपूज्याय श्रीवोरस्वामिने नमः || १३ ||
साधारणजिनस्तुतिः - अपार्थजन्मानमवैमि तं तु,
Acharya Shri Kailassagarsuri Gyanmandir
साधारणप्रभुस्तुतिः -
'प्रभो ! विधूताखिलदोषराशे ! निभ्रान्तविज्ञानसमुद्रचन्द्र ! विमोचयाष्टादशदोषजाते - दुःखैर्विचित्रैः कबलीकृतं माम् ॥ १४॥
संप्राप्य लक्ष्मीमिव दानभीतं,
-
येन स्तुता नो जिनचन्द्रपादाः |
सत्यां च मत्यां विमुखं तु (व) शास्त्रात् ॥१५॥
ईश्वरलक्षणम्ः
मोहद्वेषस्मयत्यक्तः सर्वकर्मविवर्जितः यः समस्तार्थदर्शी च स ईशः पूज्यते बुधैः ॥१६॥
जैनधर्मः
जिनकथितोऽयं हितकरधर्मः नरपतिनन्द्यो बुधपतिवन्द्यः || ||१७||
For Private and Personal Use Only
૧ આ લેાકમાં અતિશયાક્તિ છે અને ‘કૃતાપરાધે’ સકલાત્ સ્તાત્રના સત્તાવીશમાં શ્લોકની પાદપૂર્તિ છે. ૨ આ Àાકમાં અનુપ્રાસ અને રૂપક છે. ૩ सभां विना शब्द सिवाय 'विनक्ति' 'तुल्ययोगिता' 'उपमा' अने अनुप्रासना ले छे.