________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
महावीरमोक्षविलापः
केचित्तु धर्म 'प्रलपन्ति कामे
केचिच्च हिंसाकरणे वदन्ति । केचिद्विवादे कपटे च केचि
दित्थं लपन्तो विवदन्ति पापाः ॥६॥ ईर्ष्यादिदोषैश्च परस्परं ही (!)
दुराशयाः श्वान इव स्वजात्या । भक्तायमाना जिन! शासनं ते
प्रनिन्दयिष्यन्ति हहो (!) किमु स्यात् ? ॥७॥ एवं प्रदीप्तो "दवपावकोऽत्राऽऽ- .
लंभामहे के जलरूपमीश!? ब्रवीतु वीर ! प्रहताऽखिलाघ!।
किं त्वत्समोऽत्र "क्षमकोऽस्ति कोऽपि ? ||८|| सूर्यप्रभे वीरविभौ प्रयाते
लोकादमुष्मात्तु शिवं, कलौ हा !। पापान्धकारः प्रसरीसरीति
'भव्याब्जवारा मलिनीभवन्ति ॥९॥
१ अत्रार्थतः प्रलपियन्तीति भविष्यकालो वेद्यः 'वर्तमानसामीप्ये भूत भविष्यति च वर्तमानवद्वेति व्याकरणनियमात् एवमन्यत्राऽपि ।
२ भक्ता इवाचरन्तीति भक्तायमानाः, वस्तुतस्तु न भक्ता इत्यर्थः ।
३ शासननिन्दायोग्यं व्यर्थक्लेशादिकार्य कृत्वान्यार। कारयिला निन्दायोग्यं करिष्यन्तीतिभावः । ४ दवाग्निः । ५ शान्तिकता ।
६ सूर्यतुल्ये । ७ पापमेवान्धकारः । ८ भव्य! एव कमलसमूहा: । ९ संकोचं-अवनति प्राप्नुवन्ति ।
For Private and Personal Use Only