________________
Shri Mahavir Jain Aradhana Kendra
१०
www.kobatirth.org
3
श्रीमहावीर जन्मपञ्चकम्
मोहादिचौराश्च यदृच्छयैव
सत्तत्वलक्ष्मीं भविनां हरन्ते ।
पोखण्डिघूका: प्रबलं सुलभ्य
Acharya Shri Kailassagarsuri Gyanmandir
'सम्यक्त्वहंसं बहुदुःखयन्ति ||१०||
युग्मम्
श्रयामहेऽद्य कं नाथं कञ्चाऽयं ब्रूमहे स्वकम् । कञ्च नत्वा स्वमौलिं च पवित्रीकुर्महे विभो ! | ११||
भावोदधोते प्रभौ याते हस्तिपालादिकै नृपैः । द्रव्योद्योतः कृतो दीपैस्ततो' दीपालिकोङ्गता ॥ १२ ॥
-O
-: ८
श्रीमहावीरजन्मपञ्चकम्
यस्योपदेशाज्जगदाप शान्ति,
यस्योपदेशात् सुदया ससार ।
असारलोकश्च गतः ससारतां,
तं स्तुत्यकृत्यं प्रणमामि वीरम् ||१||
१ मिथ्योपदेशेनान्ये मतान्तरीयाः सद्धर्म दूषयन्तीतिभावः । २ अपराध दुःखं वा ! ३ सत्यप्रकाशे ( वीरप्रभौ ) । ४ तेजः कायजन्य आलोकः । ५ तद्दिनादारभ्य । ६ उद्भूता दीपालिपर्वत्वेन जातेति भाव: ।
* जैन धर्मप्रकाश, भावनगर.
For Private and Personal Use Only