________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमहावीरप्रशस्तिः
श्रीमहावीरप्रशस्तिः
१वन्द्यो वीरविभुः सदैव जिसने तोड़े सभी कर्मको बोधी गौतम आदि विप्र विबुधो, रस्तो बतायो भलो । दुक्वम्मप्पवणो जणा बि बहुमो संतारिदा सव्वधा शे वंदिजदि मे हिमंसुबतनो लोगुत्तलो गांड्चिनो ॥१॥ नमोऽस्तु वर्धमानाय ध्येयाय ध्यानिनां तथा । वन्द्यानामपि वन्द्याय स्तुत्यानाञ्च स्तवाहते ॥२॥ नेत्रे च वक्त्रं च जिनेशितुश्चेत्
कीर्तिस्तदा पंकजनुः श्रियाः का? । विश्वप्रतोषी च जिनस्वरश्चेत्
मूल्यं घनस्यास्ति न बर्हितोषः ॥३॥ निसर्गसौगन्ध्ययुते जिनेन्द्र !
मुखे त्वदीये त्वरविन्दजिष्णौ । सरोजवुद्धया भ्रमरा भ्रमन्ति
तथाऽपिचित्रं न ममाऽस्ति किञ्चित्॥॥
*आत्मानन्द प्रकाश, भावनगर, पु. २८, अंक ९.
આ માં કવિએ અનુક્રમે સંસ્કૃત, હિન્દી, ગુજરાતી, भा२१॥ी, पात, शौ२शेनी, भाभी, पैशायी, म, युविधा पैशाची ભાષા આપી છે.
For Private and Personal Use Only