SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पार्श्वयक्षः महावीर: ज्ञानमः www.kobatirth.org श्रीमहावीरपरमात्मस्तुतिः सिद्धादेवी: श्रीपार्श्व यक्षेशः । धत्तां मां धर्मे सः ॥४॥ -: ५ : श्रीमहावीर परमात्मस्तुतिः Acharya Shri Kailassagarsuri Gyanmandir साधारणतीर्थकरा:-- सर्वे सर्वाः सिद्धार्था ये । युष्माकं ते सिद्धिं दद्युः ॥ २ ॥ "पापस्त्यक्तं दुःखैर्भुक्तम् । वीरं नाथं वन्दे बन्धम् ॥१॥ ज्ञानज्योति विश्वद्योति । जैनास्याब्जं प्राज्ज्यं स्तौमि ||३|| सिद्धादेवी मातङ्गश्च । भव्यानां सत् सौख्यं कुर्युः ॥४॥ weat bata प्रतिष्ठानामती छन्नी तिनो 'कन्या' नामना पड़ेवा छन्दमां આ શ્રેય છે. આના ૧૫ ભેદા થાય છે. જુએ કલિકાલસર્વજ્ઞ શ્રી भयन्दायार्यनु छन्दोऽनुशासनम् 'प्रतिष्ठायां गौ कन्या' अध्याय २ सूत्र १४, २ छन् प्रयेाक्षर थाय छे. For Private and Personal Use Only 2
SR No.020374
Book TitleHimanshuvijayjina Lekho
Original Sutra AuthorN/A
AuthorHimanshuvijay, Vidyavijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year
Total Pages597
LanguageGujarati, Hindi
ClassificationBook_Gujarati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy