________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपाश्वनाथस्तुतिः
वाग्देवीस्तुतिः
जैनीगी । कुर्याद् बोधिम् ॥३॥ निर्वाणी स्याद् । वस्सौख्याय ॥४॥
शासनदेवीस्तुतिः
श्रीपार्श्वनाथस्तुतिः
पार्श्वनाथस्तुतिः
साधारणजिनाः
पार्श्व' तं शक्राय॑म् । सद्वन्द्यं वन्देऽहम् ॥१॥ अर्हन्तः श्रीमन्तः । निर्मोहा दद्युः शम् ॥२॥ सज्ज्ञानं कल्याणम् । भव्यानां कुर्याद्वः ॥३॥
ज्ञानम्:
जुमा सश५ श्री भयन्द्र प्रभुनु स्वा५ टीयुत छन्दोऽनुशासनम् अध्याय २ सूत्र . 'अत्युक्तार्या गौ स्त्री'...पद्ममित्येके । “वीरं देवं नित्यं वन्दे" नामनी प्रसि स्तुति पय मा मां સમજવી. આ ઇન્દના દરેક પાદમાં બે ગુરૂ વર્ણ હોય છે.
૧ છન્દના મૂળ ર૭ (સતાવીશ) ભેદમાં મળા ભેદના આઠ ભેદ પૈકી નારી નામના પહેલા ઇન્દમાં આ સ્તુતિ છે. જુઓ सर्व शास्त्रपार गत मायाय श्री हुभयन्द्र भूरिनु वापस छन्दोऽनुशासनम्, अध्याय २ सूत्र 10 'मध्यायां मो नारी' मा छन्दना એક પાદમાં ત્રણ જ ગુરૂ અક્ષર હોય છે.
For Private and Personal Use Only