SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपाश्वनाथस्तुतिः वाग्देवीस्तुतिः जैनीगी । कुर्याद् बोधिम् ॥३॥ निर्वाणी स्याद् । वस्सौख्याय ॥४॥ शासनदेवीस्तुतिः श्रीपार्श्वनाथस्तुतिः पार्श्वनाथस्तुतिः साधारणजिनाः पार्श्व' तं शक्राय॑म् । सद्वन्द्यं वन्देऽहम् ॥१॥ अर्हन्तः श्रीमन्तः । निर्मोहा दद्युः शम् ॥२॥ सज्ज्ञानं कल्याणम् । भव्यानां कुर्याद्वः ॥३॥ ज्ञानम्: जुमा सश५ श्री भयन्द्र प्रभुनु स्वा५ टीयुत छन्दोऽनुशासनम् अध्याय २ सूत्र . 'अत्युक्तार्या गौ स्त्री'...पद्ममित्येके । “वीरं देवं नित्यं वन्दे" नामनी प्रसि स्तुति पय मा मां સમજવી. આ ઇન્દના દરેક પાદમાં બે ગુરૂ વર્ણ હોય છે. ૧ છન્દના મૂળ ર૭ (સતાવીશ) ભેદમાં મળા ભેદના આઠ ભેદ પૈકી નારી નામના પહેલા ઇન્દમાં આ સ્તુતિ છે. જુઓ सर्व शास्त्रपार गत मायाय श्री हुभयन्द्र भूरिनु वापस छन्दोऽनुशासनम्, अध्याय २ सूत्र 10 'मध्यायां मो नारी' मा छन्दना એક પાદમાં ત્રણ જ ગુરૂ અક્ષર હોય છે. For Private and Personal Use Only
SR No.020374
Book TitleHimanshuvijayjina Lekho
Original Sutra AuthorN/A
AuthorHimanshuvijay, Vidyavijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year
Total Pages597
LanguageGujarati, Hindi
ClassificationBook_Gujarati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy