________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
मंडपदुर्ग और अमात्य पेथड
पातिसाहिरिति प्रेम्णा निवेद्य विरुदं मुखात् । चन्दसंघपतिं प्राह कुर्वित्यस्य महोत्सवम् ॥ ३६ ॥ पातिसाहिजहांगीरम हातपा अयं गुरुः । विजयदेवसूरीन्द्र इति ख्यातोऽभवद् भुवि ॥ ४२ ॥ पातिसाहिरिति प्राह लोकभूपसमक्षकम् । सर्वेषां गुरुरेषोऽस्ति सर्वस्वामी च सर्वदा ॥ ४८ ॥ वर्तते दीप्यते चोर्ध्या सर्वसूरिशिरोमणि । हिन्दूतुरुष्कभूपालमौलिचूडामणिः सदा ॥ ५० ॥ अतः समस्ता भो ! लोका! मन्यतामिममुत्तमम् । समस्तारिं समस्तानां मामिव प्रभूतोन्नतम् ॥ ५१ ॥ पातिसाहिरभाषिष्ट वारं वारमिति स्फुटम् । मत्तोऽप्यधिकस्तेजस्वी यद्वते वशवर्त्यहम् ॥ ५२ ॥ एवं प्राशंसतानेकभूपलोकसभास्थितः । पातिसाहिजहांगीर-शिलेमसाहिरहो! गुरुम् ॥ ५५ ॥
परिशिष्ट नं. २
सोमतिलकसरि ने 'चैत्यस्तोत्र' बनाया है ( इनका समय विक्रम सं० १३५५ से १४२४ तक ) उनमें से कुछ उद्धृत करते हैं । श्रीपृथ्वीधरसाधुना सुविधिना दीनाऽऽदिषु दानिना,
भक्तश्रीजयसिंहभूमिपतिना स्वौचित्यसत्यापिना ।
For Private and Personal Use Only