________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मंडपदुर्ग और अमात्य पेथड
अक्तियुवा, गुरुक्रमजुषा, मिथ्यामनीषामुषा,
सच्छीलादिपवित्रिताऽऽत्मजनुषा, प्रायः प्रणश्यद्रषा॥१॥
नैकाः पौषधशालिकाः सुविपुला निर्मापयित्रा सता, ___मत्रस्तोत्र विदीर्णलिङ्गविवृतश्रीपार्श्वपूजायुजा । विद्युन्मालिसुपर्वनिर्मितलसद्देवाधिदेवाह्वय
ख्यातज्ञाततनूरुहप्रतिकृतिस्फूर्जत्सपर्यासृजा ॥२॥ त्रिकालं जिनराजपूजनविधिं नित्यं द्विरावश्यक, ___ साधौ धार्मिकमात्रकेऽपि महती भक्ति, विरक्ति भवे । तन्वानेन, सुपर्वपौषधवता सार्मिकाणां सदा ।
वैयावृत्यविधायिना, विदधता वात्सल्यमुच्चैर्मुदा ॥३॥
श्रीमत्संप्रतिपार्थिवस्य चरितं श्रीमत्कूमारक्षमा
पालस्याऽप्यथ वस्तुपालसचिवाधीशस्य पुण्याम्बुधेः ॥ स्मारं स्मारमुदारसंमदसुधासिंधूमिपून्मजता ।
श्रेयःकाननसेचनस्फुरदुरुप्रावृड्भवाम्भोमुचा ॥४॥ सम्यङ्न्यायसमर्जितोजितधनैः सुस्थान संस्थापितै
ये ये यत्र गिरौ तथा पुरवरे ग्रामेऽथवा यत्र ये। प्रासादा नयनप्रसादजनका निर्मापिताः शर्मदा.स्तेषुश्रीजिननायकानभिधया सार्ध स्तुवे श्रद्धया ॥२॥
(पंचभिः कुलकम् ) श्रीमद्विक्रमतस्त्रयोदशशतेष्वब्देष्यतीतेष्वथो विंशत्याऽभ्यधिकेषु मंडपगिरौ शत्रुञ्जयभ्रातरि ॥६॥
For Private and Personal Use Only