SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंडपदुर्ग और अमात्य पेथड WERE फुरमाग तदालेख्य सरेराह्वानसूचकम् । चन्दसंघपतेर्हस्ते पातिसाहिरदात् मुदा ॥ १० ॥ मण्डा नगर सूरिः प्राप्नोद दिव्यमहोत्सवैः । आश्विनस्यावदातस्य दिवसे हि त्रयोदशे ॥ १९ ॥ ततश्चन्दूः प्रसन्नाऽऽत्मा पातिसाहिं न्यवेदयत् । आगतो भवदाहूतो विजयदेवसूरिराट्र ।। २० ।। आश्विनस्यावदातस्य चतुर्दशदिने शुभे । मध्याह्न तसबीखानास्थाने वरिवरोऽव्रजत् ॥ २३ ॥ पातिसाहिस्तदोत्थायाभ्यागत्य च पदत्रयम् । अभ्यवन्दत पादाब्जं श्रीसरेः पुण्योगतः ।। २४ ।। तपस्तेजस्विनं सूरिं दृष्ट्वेति व्यस्मयत्तरोम् । अहो! धन्योऽयमीक्षः साक्षादेव तपस्तनुः ॥२५॥ धर्मगोष्ठीं वरिष्ठाऽऽत्मा गरिष्ठेन गुणैः सदा । श्रोसूरिणा सह श्रीमान् पातिसाहिय॑धाद्रहः ॥२९॥ कृत्वैव धर्मसद्गोष्ठी पातिसाहिरमोदत । श्रेयानेतस्य धर्मोऽयमवादीदिति चाद्भुतम् ।।३१।। इतीति किं ? तदाह तपाविरुद इत्यस्ति भवतां प्राक्तनस्सदो । सदा त्वं मदुक्तोऽसि जहांगीरमहातपाः ॥ ३२॥ For Private and Personal Use Only
SR No.020374
Book TitleHimanshuvijayjina Lekho
Original Sutra AuthorN/A
AuthorHimanshuvijay, Vidyavijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year
Total Pages597
LanguageGujarati, Hindi
ClassificationBook_Gujarati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy