________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मंडपदुर्ग और आत्य पे५४
परिशिष्ट न. १
श्रीविजयदेवमाहात्म्य काव्य में श्रीवल्लभपाठक मुनि सतरहवे सर्गमें इस प्रकार लिखते हैं:- ( उपयुक्त भाग ही यहाँ हमने लिया है)
अथात्रावसरे श्रीमन्मण्डपं सर्वसम्पदाम् । पत्तनं मण्डपं नाम वाभात्युत्सवमण्डपम् ॥ १ ॥ पातिसाहिजहांगीरसिलेमसाहिरुत्तमः । हिन्दू-तुरुष्कभूपालनायकस्तत्र शोभते ॥ २॥ पातिसाहिसभामीना विद्वांसोऽन्ये जना अपि । दर्शनानां शुभां षण्णां धर्मवार्ता जगुमिथः ॥३॥ उग्रत्वं तपसः श्रुत्वा क्रियाश्व यतिव्रजे ।
पातिसाहिर्जहांगीरोऽन्यदेति प्रत्यपादयत् ॥ ६॥ इतीति किं ! तदाहः
भो! चन्दुसंघप ! कास्ति धर्माऽऽचार्यस्तवाधुना? विपयदेवसूरीन्द्रो नाऽमिलत् स कथं च नः॥७॥ तदा चन्दुरिति प्राह पातिसाहिं कृताञ्जलिः । अस्ति सम्प्रति सूरीन्द्रः स्तम्भतीर्थ गुरुमम ॥ ८॥ पातिसाहिरिति श्रुत्वा प्राह चन्दू प्रतीति च । विजयदेवसूरीन्द्रं समाह्वय ममाऽऽज्ञया ॥९॥
For Private and Personal Use Only