________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२४
હારીતસંહિતા.
wwwAAAA
wwwwwwwwwwwwws
મધુમેહના ઉપાય, मधुमेहे प्रयोक्तव्यं घृतपानं सुधीमता ।
क्षीरं पा शर्करायुक्तं क्वाथो वा गुटिकानि च ॥ મધુમેહના રોગીને બુદ્ધિમાન વૈધે ઘી પાવું અથવા સાકર સાથે દૂધ પાવું, અથવા ક્વાથ કે ગુટિકારૂપ પ્રયોગ કરવા.
न्यग्रोधादि न्यूर्ण न्यग्रोधोदुम्बराश्वत्थप्लक्षारग्वधटुण्टुकम् । प्रियालं ककुभं जम्बूकपित्थाम्रातकानि च ॥ मधुकं यष्टीमधुकं रोधं वै पारिभद्रकम् । पटोलं वरणा चैव दन्ती मेषविषाणिका ॥ चित्रकं च करजं च शकाडं त्रिफलायुतम् । भल्लातकानां च समं त्रिगन्धं कटुकत्रयम् ॥ सूक्ष्मचूर्ण प्रदातव्यं न्यग्रोधादं गुणाधिकम् । मधुना संयुतं लेहो हन्याञ्च मधुमेहकम् ॥ काथो वा तैलपाको वा घृतपाकोऽथवापि च । पानाभ्यङ्गे प्रशस्तः स्यात् हन्ति वै मूत्रजं गदम् ॥ न्यग्रोधाद्यमिद्यं चूर्ण पेयं वा क्षीरसंयुतम् । मधुप्रमेहे नान्योऽस्ति यथालाभेन योजितः ॥ माक्षिकं धातुमाक्षिकं शिलोद्भेदं शिलाजतु । વડની વડવાઈના અંકુર અથવા વડની અંતરછાલ, ઉમૈડાની (शुब२) नी छास, पानी छ।स, पी५२, गरमागा, 3।रान आ. उनी छास, या वृक्ष, साह, भूत, सामन्यूर, भ, हीमध,
आधर, सीमा, पटोल, तुवरना भूण, ताण, मसिसीग, चित्रा, ॐन, नव, ७२३, मेi, मामा निसाभां, ता, तमालपत्र, मे. લચી, સુંઠ, પીપર, મરી, એ સર્વે ઔષધો સમાન ભાગે લઈને તેનું સૂમ ચૂર્ણ કરીને મધુમેહવાળાને ખાવા આપવું. એને ન્યગ્રોધાદિ ચૂર્ણ
१ कपित्थामलकानि च. प्र. १ ली.
२ चारिणी. प्र. १ ली.
For Private and Personal Use Only