________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
તૃતીયસ્થાન-અધ્યાય એકત્રીસમો,
ना प्रमेह, ३घिर , पूयमेह (५३ को प्रभेड), सवाप्रमेड ( मारे। प्रभेड), तभेड (छ। वो भेड), ખટિકા પ્રમેહ ( ખડી જે પ્રમેહ), શુક્રપ્રમેહ (વિર્ય જે પ્રમેહ) ईराभेल (रेती प्रभेड), सामेड, २सप्रमेह, धृतप्रमेह, પિત્તપ્રમેહ, કફપ્રમેહ, મધુપ્રમેહ એવાં પ્રમેહનાં નામ પૂર્વે કહ્યાં છે. તથા જેવાં નામ છે તે નામના અર્થ પ્રમાણે તેનાં લક્ષણ પણ જાણવાં. હે શ્રેષ્ઠ વૈધા એ પ્રમેહ મનુષ્યના દેહમાંથી બળનો ક્ષય કરે છે, માટે એ પ્રમેહને શમાવવાને માટે વૈદે ઘટે તેવી ક્રિયા કરવી જોઈએ.
भनी चिसि. धवार्जुनं चन्दनशालछल्लीकाथो हितः स्याच्च जलप्रमेहे । रक्तप्रमेहे शिशिरं पयश्च द्राक्षान्वितं यष्टिकचन्दनेन ॥ स्त्रीसेवनं चाल्पतरं च पूयमेहे हितः काथो धवार्जुनस्य । दुर्वाकसेरुकदलीनलिन्या लवणस्य मेहे कषाय उक्तः॥ कदम्बशालार्जुनदीप्यकानां विडङ्गदार्वीधवशल्लकीनाम् । सर्वे तथैते मधुना कषायाः कफप्रमेहेषु निषेवणीयाः ॥ रोध्रार्जुनोशीरमरिष्टपत्रं तथैव धात्रीफलचन्दनानि । तक्रप्रमेहे खटिकाप्रमेहे देयो हितः काथगुडावगाढः॥ दूर्वा च मूर्वा कुशकाशमूलं दन्ती समङ्गा सहशाल्मली च । शुक्रप्रमेहे कथितं जलेन पानं हितं वा रुधिरप्रमेहे ॥ फलत्रिकारग्वधमूलमूर्वाशोभाञ्जनारिष्टदलानि मोचा। द्राक्षायुतो वा कथितः कषायः सपिः प्रमेहस्य निवारणाय ॥ कुष्ठं तथा पर्पटकं च तिक्ता सिताप्रगाढः कथितः कषायः। पित्तप्रमेहे समशर्करायाः पानं पयः शीतमपि प्रशस्तम् ॥ वसाप्रमेहे कथितः कषायः तर्कारिकापाटलिकाभियुक्तः । दुरालभाकिंशुकटुण्टुकानां रसप्रमेहे च सदा हितः स्यात् ॥
भेडमां-चावडे, सा६, यंहन, सने शासक्ष, ये वृक्षानी છાલને કવાથ હિતકારક છે.
१ सल्लकीनां. प्र. ३ जी. २ रोध्रार्जुनोशीरमरिष्टपत्रान्. प्र० ३ जी.
For Private and Personal Use Only